Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 542
________________ प्रथमा प्रत्यक्षप्रस्तावा संसारस्थ निश्चित भुको संसारिता कथम् ।। विभ्रमाच्येत् स एवायं सत्या मुक्ती कथं भवेत् ? ॥११३११ कथञ्चिदेव तन्नित्यममृतत्वं यदीध्यते । नित्यानित्यस्वभावोऽयं भेदो मणि सम्भयेन् ।। १.१३२॥ पत्रं बहुप्रभेदस्य तन्निभेदस्य सम्भवे । परिणामस्वरूपत्वं सस्य केन निवार्यते ॥ ११३३॥ सबनेकान्तषिदुधे न ममं व्यवतिष्ठते । तस्माद्रमविलोपीदं सूत्र च्यासोपवर्णितम् ॥११३४!! यस्पुनः सर्वमनेकान्तात्मकमेव इति निर्धारणे भाष्यकारस्थ दूषणम्-"नेति नमः, निरङ्कर्श अनेकान्तं सर्ववस्तुषु प्रतिजानानस्य निर्धारणस्यापि वस्तुत्ताविशेषात् स्यादस्ति स्या- १० मास्ति इत्यादि विकन्योपनिपातादनिर्धारणास्पकतैव स्थानमा २१३३1 इति ; सदपि भवत्येक यदि धर्मिण्येव तस्य निर्धारणवदनिर्धारणमपि 1 में चैकम, क्षेत्र निर्धारणस्यैव भावात् , अनिर्धारणं तु धर्मापेक्षया तदभावार, धर्माणाध विकलानां ब्रह्मण्यपि निवेदनात् । ___ यच तस्येवमपरम् - "एवं सति कथं प्रमाणभूतः सन् तीर्थकरः प्रमाणप्रमेय- १५ प्रभातप्रमितिषु अनिर्धारितासु उपदेष्ट्र, शक्नुयात ?" [ब्रह्म शां० २१२।३३] इति ; सदपि न सुन्दरम् ; स्वरूपादिना प्रमाणादीनां सख्येय निर्धारण्यन , सया सदनिर्धारण तु पररूपादिना संदभाषाम् । भषमन्यदपि तस्य दुर्विलसियमपासितव्यम् । ततो यदुक्तम्"अनिर्धारितार्थ शाखं प्रणयन पत्तोन्मत्तवदनुपादेयवधनः स्यात् ब्रह्मा० २१२।३३] इदि तत्र कथमनिर्धारितार्थ शास्त्रम् १ प्रकारान्तरेण येत ; ; तस्याभावान् । उक्तर- २० कारण चेत् । कथं तत्प्रणयशो मचादिसादृश्यम् ? प्रमाणोपपलवस्तुवादिनः तदनुपपत्ते, अन्यथा वेदोऽपि मचादिक्दनुपादेयवचन: स्यात् , सेनापि सैक्सवाविस्वभायं ब्रह्मोपदिशता 'सदेव सत् असदेव वा' इत्यनिर्धारितस्यैव तस्य प्रणयमात । अथ मणि परमार्थसति a प्रपत्रो नाम कश्चिदस्ति यद्विवेकस्य तत्र रुपान्तरत्वात् सदेव इत्यनिर्धारित तपेदिति पेत् ; न त दानीमनेकान्तदोषणेऽपि, तस्यापि प्रपश्चान्तर्गतत्वेन सदभाषे सम्भवाभावादि. २५ त्यठमतिनिधेन। ब्रहम आ००,५०।२धर्मिणि । ३ निरिणाभावात् । निर्धारणम्यानाम् । ५ ससा 1 सप्ताइभाचात् । ० "सच त्यचाभवत् । निही चानिहतं च 1 निलयनं चामियन । विज्ञान चाविज्ञान । सत्य श्रामृत व सनमभवत् । "-- ०१० । । । "सस्त्र मूर्त त्वकामूर्तमभवत् ... निमी नाम टिप्कृष्य समानासमानजातीयेभ्यो देशकालविशिवतयेदं तदिम्युरात्मनि सद्धिपोतं ... निलयनं नोडमाश्रयो ... अनिलयनं तद्विपरीत... विज्ञान वेतनमविज्ञानं तद्रहितमतनं पापागादि सूर्य... अन्त यतविपरीतम् !"-.उ.शांक मा० २।। "सदसचाहमर्जुव"-म गरे० ९।१९।८ रूपान्तर्मतत्वात् आ०,२०। ९-तं न त-आ०, ०प०।

Loading...

Page Navigation
1 ... 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609