Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith
View full book text
________________
प्रपमा प्रत्यक्षपस्तापा पुन: निस्यादेकस्वभावाम कालभिन्नमने कार्यम् १ तस्वभारभेदाहेव तदुपपतः, तदभ्युपगमे व कथं तदेकम ? तवनान्तरत्वेन सत्राऽपि भेवस्यैवोपपशेरिति चेन; कथमिदानी प्रदीपाहेरपि क्षणिकादेकस्वभाबादेव देशभिन्नत्य कार्यस्य कमलादेरुत्पत्तिः । स्वभावभेवाषालप्तौ निरंशवादव्यापतेः । 'एकोऽपि स्वभावस्तस्य नाश एव यतो नानावेशमनेक कार्यम्' इति प्रतिवचनं न नित्यपक्षेऽपि वै मुख्यमुद्दति, नित्याइप्येकखमावादेव कालमिनस्य कार्यस्योत्पत्ते, ५ न देन भेदः क्षणिकवा । पदुसम्
"प्राक शक्तानवरात् कार्य पश्चात् किनाविनश्चरात् । कार्योत्पत्तिविरुध्येतन चै कारणसत्या ।। यद्यदा कार्यमुत्पित्सु तत्तदोस्सदनात्मकम् ।
कारण कार्यभेदेऽपि न भिन्न क्षणिक यथा ।।" सिद्धिवि०परि० ३] इति । १७ तन्न क्षणिकात् कार्यम् ।
माप्यक्षणिकात, ततो यकस्वभावदेव देशादिभिन्न कार्यम् ; क्षणिकादमि किन्न स्वा! तस्य कार्यकालमाप्त्यभावात् तत्प्रातस्यैव कारणस्वादिति चेत् । अनुत्पन्नस्य कार्यस्य कः कालो यस्य प्राप्तिः १ उत्पनस्येति चेत् ; न परस्पराश्यात्-तरप्राप्तात् उत्पत्तिः , उत्पन्नस्य च कालभावात् तत्माभिरिति । प्राप्त्या च कारणले अतिप्रसङ्गः-सर्वस्य नित्यश्य एकन का १५ तैरवापसे । प्रामपि तन्त्र यदेव लमर्थ तदेव कारणं न सर्वमिति चेत् । पर्याप्त प्राप्त्या, सद्विफलस्यापि सति समय तक्ष्याविरोधात् । प्राप्त्यभाये संदेव कथमषगम्यत इति पत्रमा अम्बयव्यतिरेकाम्यो तददगमात् । सोवपि प्राप्तिभावाभावावेति येत् : त पक्ष तथा प्रसीतेरिसि चेत; क प्रतीतिः ? नित्य एयेति चेन्; न; क्षणिकवनिरंशस्य तस्याप्रतिपः । सन्न एकस्वभावं सरकारणम् । स्वभावभेदस्य तु तदनन्तरस्थावक्लप्तौ सनिरंशवादस्य व्याघात:, २. अर्थान्तरस्य तु सहकारिसन्निविरूपस्यावकल्पनं प्रागेव निवारितम् । तर निस्यादपि कार्य क्षणिकवत् । 'प्राक् शतात्' इत्यादिकन्तु देवैः साम्यापादनबुद्धय वाभिहितं न वस्तुतः तत्कारणत्वनिवेदमयुद्धधा । कथमन्यथा "मिध्येकान्ते विशेषो वा का स्वपक्षविपक्षयोः" [लधी दलो० ४१] इति तद्वचनं न विरुध्येत १ सता क्षणिकादिलक्षणात् विपक्षात बाधकप्रमाणबलेन ध्यावर्तितस्य साकारत्वस्य निक्षितान्यथानुपसिकत्वेन गमकत्वोपपः अदि. २५ एखम् ततो वस्तुनः परिणामलमणत्वसाधनमिति" सूक्तमेसम्-'तदेव वस्तु साकारम्' इति ।
नन्त्रे वस्तुबत् तद्धभणामपि शक्तिमत्वेन वलक्षणत्थे माक्रमाभ्यामनेकान्तात्मकस्वम् : पुनस्तद्धर्माणामपि तथा तत्त्वमिति एकवस्तुधमैरेव सकलस्यापि जगमोऽभित्र्यानत्वात
क्षषिकादिख- आ०, २०,१०।२ कार्यभेदेन दिलास्थ स्वमादभेदः । ३ नवरं का- १० ४ तत्तथोप- भा०, म०, प.! ५ शकिस्य । ६ लार्यकाल प्राध्या । कारणापतेः । सामर्थभेद । १ बाम्यमन्यतिरेवावपि । १. अमला । 11-धनापमिति आ०,०,१०। १२ कम्तकामाभ्याममेकान्तारमकत्वम् ।

Page Navigation
1 ... 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609