Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith
View full book text
________________
न्यायविनिश्वयविचरणे
[ ११२५
3
शक्तिम क्षणमेव किन्न भवतीति चेत् ? उच्यते-सत्तो यदि स्वकाल एव कार्य. तत्कार्यमपि तदेव तदेव तत्कार्यम इति निरवकाशैः सन्धान: तंत्रिबन्धनो व्यवहारख cererfect चेत्; कः पश्चादर्थः । तद्विनाशचेत् सोऽपि यदि कार्यमेव तदा "कायें कार्यम्' इत्युक्तं भवेत् तच्चानुपपन्नम् भेदाभावात् । भेदे तु नाथं कार्यं तदन्यस्याभावास भावे स ५ एव दोषः तद्योगपधात् सन्तानबाको निरवकाश इति । कार्यादन्य एक नाशक्षेत्; न सोऽपि कारणसमसमयः पूर्ववदोषात् । पञ्चादेवेति चेत्; न; 'तत्रापि कः पश्चादर्थः इत्यायतुसमाख्यवस्थितिदोषानुषङ्गात् । न नाशः पञ्चादर्थः । दर्शननिवृत्तिसाहिं तदर्धः, कारणकार्योति देत न अत्तदर्शनस्य अकारणत्वप्रसङ्गात् । न च सर्व वृत दर्शनमेव संसारिणः सर्वदर्शित्वापतेः । सर्वदर्शिनांऽपि न तत्र निवृत्तिः तद्दशायामसर्द१० दर्शित्वापत्तेः । एतेन दर्शनविषयत्वमेव वर्तमानत्वमिति प्रत्युक्तम् देशादिव्यवहितत्वेन अवृत्तदर्शनस्य वर्तमानत्वप्रसङ्गात् । योग्यपेक्षया च सर्वस्य वर्तमानत्वे कथमुपायोपेय.
3
भन देशना ? सहभाविनां तद्भावत्वानभ्युपगमात् । तन्न निवृत्तिरपि तदर्थः । नाsपि कालविशेष: तस्यानिष्टेः ।
5
;
i
eeg कार्यमेव तदर्थं न जोको दोषः तदर्थस्य आधारत्वानवक्लृप्तेः", १५ 'नीलादिने 'वाचेनाऽपि स्वरूपेण भवति कार्यम्" इत्येवशवकरूपनात् कालविशेषस्याCategories, "तदन्तरापेक्षया वस्वानक्लनो अनत्रस्थानस्याप्यषकल्पनादिति चेत्; कुतस्तस्य सत्प्रतिपतिः ? प्रत्यक्षादिति चेत् न ततः कारणस्याप्रतिपत्ती 'अत इर्द पत्' इत्यप्रतिपत्तेः । न च ततः कार्यसहचरात् कारणस्य तत्सहचराद्वा कार्यस्य प्रतिपत्तिः असन्निधानात् । असनिहितविषयत्ये अतिप्रसङ्गात् । उस परत्वे प ২• क्षणभङ्गभङ्गप्रसङ्गात् । तन्न प्रत्यक्षम् सस्प्रतिपत्तिः । तन्मनो विकल्पादिति चेत्; न; तस्यावस्तुविषयत्वेनाऽप्रमाणत्वात् । न चाश्रमाणिकैव 'तत्यप्रतिपत्तिः कल्पना । न कञ्चिदपि पश्चादर्थो निश्चयविषयः ।
譬
१६
प्रमाणव्युत्पादनप्रयास
४७४
:
i
भवतु वा तथापि कुतस्तदा कार्यम् ? कारणसामर्थ्याच्चेत् न सदभावात् । प्राप्यादेवेति चेत्" अक्षणिकादपि ततस्तथा किन कार्य यतः सत्वं ततो व्याव १ २५ कार्यकालेऽपि तस्य भावादिति चेत् भवतु, न विरोधः । न हि कारणभाषेन कार्यविरोधः, Ferrata fudधस्य सम्भवात् अन्यया तादपि शिखिनः के कार्ति स्यात् कथं
• कार्यकार्यमा २ कारणकारणकाले ३ कार्थकार्यस्य कार्यभार रानामेकस्मिन्नेव क्षण निपलनात द्वितीये च निरन्वयविनाशात् समाप्तः सन्तानव्यवहार इति भावः । ५ तु सध्यं का-आ०, व ए । ६ साशः आ०, ब०, प० । ७ दर्शन निवृत्तिः "टील या वर्तमानाता | शाक्तिा य भागवनिति कालदस्थितिः॥" प्र०वार्तिकाट ३११३७९ शादि-आ०, ब०, प० ११० उपत्यभावस्य । क्लाहि आ०, ब०, प०। १२ नापि आ०११ कार्य-आ०, ब०, प० : १४ तदनारा-आ०, ब०, प० १५ प्रत्यक्षात् । १६०, ६०, प० । १० प्रदि- भ० ० ० २८ क्षणिकदापि आ०, ब०, प० ।

Page Navigation
1 ... 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609