________________
न्यायविनिश्वयविचरणे
[ ११२५
3
शक्तिम क्षणमेव किन्न भवतीति चेत् ? उच्यते-सत्तो यदि स्वकाल एव कार्य. तत्कार्यमपि तदेव तदेव तत्कार्यम इति निरवकाशैः सन्धान: तंत्रिबन्धनो व्यवहारख cererfect चेत्; कः पश्चादर्थः । तद्विनाशचेत् सोऽपि यदि कार्यमेव तदा "कायें कार्यम्' इत्युक्तं भवेत् तच्चानुपपन्नम् भेदाभावात् । भेदे तु नाथं कार्यं तदन्यस्याभावास भावे स ५ एव दोषः तद्योगपधात् सन्तानबाको निरवकाश इति । कार्यादन्य एक नाशक्षेत्; न सोऽपि कारणसमसमयः पूर्ववदोषात् । पञ्चादेवेति चेत्; न; 'तत्रापि कः पश्चादर्थः इत्यायतुसमाख्यवस्थितिदोषानुषङ्गात् । न नाशः पञ्चादर्थः । दर्शननिवृत्तिसाहिं तदर्धः, कारणकार्योति देत न अत्तदर्शनस्य अकारणत्वप्रसङ्गात् । न च सर्व वृत दर्शनमेव संसारिणः सर्वदर्शित्वापतेः । सर्वदर्शिनांऽपि न तत्र निवृत्तिः तद्दशायामसर्द१० दर्शित्वापत्तेः । एतेन दर्शनविषयत्वमेव वर्तमानत्वमिति प्रत्युक्तम् देशादिव्यवहितत्वेन अवृत्तदर्शनस्य वर्तमानत्वप्रसङ्गात् । योग्यपेक्षया च सर्वस्य वर्तमानत्वे कथमुपायोपेय.
3
भन देशना ? सहभाविनां तद्भावत्वानभ्युपगमात् । तन्न निवृत्तिरपि तदर्थः । नाsपि कालविशेष: तस्यानिष्टेः ।
5
;
i
eeg कार्यमेव तदर्थं न जोको दोषः तदर्थस्य आधारत्वानवक्लृप्तेः", १५ 'नीलादिने 'वाचेनाऽपि स्वरूपेण भवति कार्यम्" इत्येवशवकरूपनात् कालविशेषस्याCategories, "तदन्तरापेक्षया वस्वानक्लनो अनत्रस्थानस्याप्यषकल्पनादिति चेत्; कुतस्तस्य सत्प्रतिपतिः ? प्रत्यक्षादिति चेत् न ततः कारणस्याप्रतिपत्ती 'अत इर्द पत्' इत्यप्रतिपत्तेः । न च ततः कार्यसहचरात् कारणस्य तत्सहचराद्वा कार्यस्य प्रतिपत्तिः असन्निधानात् । असनिहितविषयत्ये अतिप्रसङ्गात् । उस परत्वे प ২• क्षणभङ्गभङ्गप्रसङ्गात् । तन्न प्रत्यक्षम् सस्प्रतिपत्तिः । तन्मनो विकल्पादिति चेत्; न; तस्यावस्तुविषयत्वेनाऽप्रमाणत्वात् । न चाश्रमाणिकैव 'तत्यप्रतिपत्तिः कल्पना । न कञ्चिदपि पश्चादर्थो निश्चयविषयः ।
譬
१६
प्रमाणव्युत्पादनप्रयास
४७४
:
i
भवतु वा तथापि कुतस्तदा कार्यम् ? कारणसामर्थ्याच्चेत् न सदभावात् । प्राप्यादेवेति चेत्" अक्षणिकादपि ततस्तथा किन कार्य यतः सत्वं ततो व्याव १ २५ कार्यकालेऽपि तस्य भावादिति चेत् भवतु, न विरोधः । न हि कारणभाषेन कार्यविरोधः, Ferrata fudधस्य सम्भवात् अन्यया तादपि शिखिनः के कार्ति स्यात् कथं
• कार्यकार्यमा २ कारणकारणकाले ३ कार्थकार्यस्य कार्यभार रानामेकस्मिन्नेव क्षण निपलनात द्वितीये च निरन्वयविनाशात् समाप्तः सन्तानव्यवहार इति भावः । ५ तु सध्यं का-आ०, व ए । ६ साशः आ०, ब०, प० । ७ दर्शन निवृत्तिः "टील या वर्तमानाता | शाक्तिा य भागवनिति कालदस्थितिः॥" प्र०वार्तिकाट ३११३७९ शादि-आ०, ब०, प० ११० उपत्यभावस्य । क्लाहि आ०, ब०, प०। १२ नापि आ०११ कार्य-आ०, ब०, प० : १४ तदनारा-आ०, ब०, प० १५ प्रत्यक्षात् । १६०, ६०, प० । १० प्रदि- भ० ० ० २८ क्षणिकदापि आ०, ब०, प० ।