SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ [१११२५] प्रथमः प्रत्यक्ष प्रस्तावः कथं सदेवें ; ; प्रामाण्यम् नाभेदे, तस्यासत rs समवायोपनीतस्य तत्र प्रतिभासादिति चेत् प्रमाणतदाभासत्वाभ्यां भिन्नम् ? अभिनं सत्र दर्शनादिति चेत् + तदर्शनस्य areer ouratऽपि तद्दर्शनस्यै प्रामाण्योपनिपातात् । अव तैस्याऽपि तंत्र बन्नेष्यते समवायोपनीतस्य असत एव तस्य तत्र प्रतिभासनादिति तन्न इत्यादेरनुषङ्गात् अनवस्थिते । तत्राऽपि कथं तदेव' १ rer दूरं गतेनाऽपि प्रमाणेतरभागयोः । एकत्वं सात्विकं वाच्यमनवस्थान भीरुणा ।। १११८।। पारम्यं निधानशेधितम् । देवानुमन्तव्यं न्यायमार्गानुना ॥ १११९॥ aartaaraमास्ते शेते च माणवः । seervareer arreस्यावबोधनात् ॥ ११२० ॥ अत्रे तु तस्य स्यादु भेदज्ञानमपहृतम् । निद्रायितं जगत्मा तत्रैवर्जनात् ।। ११२१ ॥ समवायादभेदश्चेत् असम्मेावभासते । भेद: सर्वोscaria feन्नैकस्मात्प्रकाशताम् ? ॥ ११२२ ॥ द्रव परं तवं न भवे सर्वशक्तिमत् । पर्यालोच्येदमेवोक्तं मण्डनेन मनीषिणा ।। ११२३॥ "समवायसामर्थ्याच्चेत्" भेदवतोरभेदावभासः हन्तैकस्यैव वस्तुनः सामध्ये विशेषre arearers युपेयताम् व्यर्था वस्तुभेदकल्पना" [ब्रह्मसि०१० ६१] इति । e endia: सती मिध्या वा इत्युपपन्नमेतत्- 'सेन अन्योन्यात्मकत्वेन भावस्वद्भावः २० परिणामः' इति । स किमित्याह- स्यात् स विकल्पस्य लक्षणम् इति । स परिणामो विकल्पस्थ विविधं स्वमतानुरूपेण 'तीयैः कल्प्यत इति विकल्पः, चेतनेतरलक्षणो भावः तस्य लक्षणं रूपं स्थात् भवेत्, प्रत्यक्षेण विषयस्य तथैव प्रतिपत्तेरिति भावः । तत्रैवानुमानमाद ade वस्तु साकारमनाकारमपोद्धृतम् ॥ १२५ ॥ इति । वस्तु चेतनसन्यच्च धर्मिं तदेव परिणामलक्षणमेच नैकान्ततः क्षणिक कूटर वा स्वकारः । कुल इत्याह साकारन इवि । आ समन्तात् क्रियन्ते कार्याणि येस्ट आकारा शक्तिपर्यायाः सह वर्त्तत इति साकार सशक्तिकं यत इसि । १ प्रत्यक्षमेष २ प्रत्यक्षदर्शनस्य । ३ पर्यायाददर्शनस्य । प्रादे६अदानंद एवं सतोर मे-ता। हाथैः आ०, ब० ए० ९ site, 4, 40 1 ६० प्रत्यक्षाभेददर्शनस्थापि १० १५ २५
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy