SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ ग्यातिनिधयविवरण अविकृतिस्वस्यासम्भवान् । तन्न पफप्रधानहेतुकरयं जगता भातीतिकम् , पढ़ेदस्य भिन्नोपादानवायामेव प्रवीतिभावादित्युपपत्र स्वरूपादिमिरेव तस्य भवनम् । तथा, 'सस्यैकस्य भावः तद्भावः स परिणाम: स्यन्यत'; अनेनापि 'अस्यका एव नावयबी' इति प्रतिक्षितम् । तेषामेव कवचिदेकभावस्य अश्यविनोऽपि प्ररिते। अन्यथा ५ शून्यत्रावपत्तेर्निरूपितत्वात् । कथं पुनरमेकमावस्यापरित्यागे 'तेषामेकमा ? प्राच्याकार परित्यागाजहसिकस्यैव उत्तरकारोपादानस्य परिणामस्योपगमात् । तत्परित्यागे व कथं तस्य स्थवीयस्त्वम् अनेकावयवसामानकापावादिति ? लोकमान 7 पायायुमावामिमुँकिरिति चेत ; न ; कथञ्चिदेव तस्य परित्याग । अनेकमावस्य हि अनेकभावापति योग्यतयैव प्रत्येकदशाभाविन्या परित्यागः न पुनरेकभावापत्तियोग्यतया परस्परसमवायसमय. १. भाविन्या । तथापि सत्परित्यागे तदेकभावस्यैवानुत्पसिसमा । तत: सरयव्येकमाये कथाचिदनेकभावस्थापरित्यागार परमाणुपादापतिः । एवमपि अषषषस्य अवयवान्तरेणेकमाये पररूपेणापि भावः प्रतिपन्नो भवति, तथा च है: स्वरूपादिभिरेष भाव, तावः' इस व्याख्यानं व्याकुली मूतं भवति । न चैवं विभक्षणे नोदितस्य करभेऽपि निवृत्तिः पनस्ते. नायकभावसम्भवादिति चेत् ; न ; तदेकभाषस्य तत्पसयाँ चित्रकसंवेदनमनियमेन सतस्तस्य १५ पररूपत्वाभावान तथा प्रसीते। । न चैवं नोऽपि करभेणेकभाषः प्रतीत्यभावात् । सम्भावनया ৪ ক্লাব বিসপ্পা। ঘি খবস্থালীন জ্বংসধুলীনাদি নানা भवमोऽपि दधिवादने चोदितस्य करभेऽपि प्रवृत्तिप्राप्त । सत्ता प्रातीविकमिदम्- 'सस्पैकरय भावः तद्भावः' इति । तथा, 'तेन परस्परैकत्वेन द्रव्यपर्यायाणां भावः तनाव परिणामः' इत्यपरम् । २. अनेनापि ठयात् पर्यायाणां तेभ्यश्च तस्य आत्यन्तिकं भेदं प्रत्याचष्टे, स्थलिदभेदस्थापि प्रतिपत्ता मिथ्यैवेयम्'भेदप्रतिपस्या बाभ्यमानस्यादिति चेत् ; कृतस्तत्प्रतिपक्ति ? प्रत्यक्षादिति चेत् । न; अभेदप्रतिपत्तेरपि तत एव भाषेन थाध्यत्वायोगाद। कथमुभयोरेको भावो विरोधादिति चेत् १ किमिदानी भेदप्रतिपसिरे ? तथा चेत् ; "कस्या: "या बाधनम् ! अभेदसंस्कार परिपाकोपनीताया. अभेदनसिपोरेवेति चेत् ; न तस्या; सहभाषो ज्ञानोत्पत्तिोपमस्या२५ निष्टस्य प्रसङ्गात । नाऽपि पश्चान् । प्रतित्तिभेदस्याप्रतिवेदनात् । अप्रतिवेदन सधुवरिति चेत् ; न ; प्रतिपत्त्योरपि तदष्यतिरेकेण तत्मसङ्गान् । प्रतिविदितसरात्मकत्वे तु सयो; भेदाभेदात्मकत्वेन किमपस भरतो यत्तदेव द्रव्यपर्याययोन क्षम्यते ! वन्न इयमन्येच अभेद. प्रतिपतिः प्रत्यक्षान् , प्रत्यक्षादेबैकस्मात् भेष्वदभेदस्याऽपि प्रतिपत्तेः । एवमपि भेव व सस्य NEE MBERAREAL IATED 23 रपटsi. यायमित्वन्धयः । २ अवयवानाम् । २ "पूर्वाधारपरित्यागासह दत्तात्तसकारान्वयनयमिक्यस्यो पादानत्वातीस-अस्टसाह. पृ.६५। ४ मित्रत्वम् । ५मागवा , प.प० ।। -रेखीव माने to म०प०७ तदतपत्या ता०। ८ वाक्यमित्यम्वदः । ९धभेदप्रतिपतिः। तस्यास्तथा बाबा, प०,५011 मैदप्रतिपत्त्या । १२ लधुवश्यभेदेन । १३. प्रत्यक्षस्य । vi...rani
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy