________________
प्रथमा प्रत्यक्षप्रस्ताव अतश्च समानश्रुसिकत्वेन एकोच्चारणगम्यमनेक वाक्यमुन्मजति-'ते: स्वरूपादिभिः भयनम् आत्मलाभः तदाषः स परिणामः' इत्येकम् । अनेन च पररूपाविना भवन प्रस्याचशाण: साइल्यमत प्रत्यारष्टे । सर्वभेदरूपेण आल्याने प्रतिलभमानस्य प्रधानस्य प्रतीतो कथं तत्प्रत्याख्यानम् ? अस्ति हि प्रधानस्य प्रतीक्षिरानुमानिकी । तथा हि- 'ये यवन्वितास्ते बढेसुका यथा मृतस्विताः शिवकादयो मासुकाः, सुखाद्यन्विताश्च भेदा महदादयः, 4 तस्मास तुकाः । यश्च सुखदुःखमोहात्मकस्तदन्थ्यो सद्धेतुः 'तप्रधानमिति चेत् ; न ; सुखाद्यन्वयस्य भेदेवप्रतिमासनान् । नहि यथा शिषकादिषु मृदन्वयः तथा भेदेषु सुस्वादयः प्रतिभासते, अन्यथा प्रधानमेव प्रतिभासितं भवेत् तदन्ययस्यैव तस्वास् । सभा च किं तत्रानुमानेन प्रत्यक्षप्रतिपन्ने सहयात् मृदादिवस् , अन्यथा मृदादावपि तत्कल्पनाया निदर्शनान्वर सत्रापि तस्कल्पनायां तदन्तर मित्यनवस्थापचेः; सत्यम् ; म तस्य भेदेषु अन्वितस्यैवानुमान प्रति- 1. पन्नस्थान , अपि तु सर्गप्रामाविमो निभेदस्य । तस्य धातिसूक्ष्मत्वेमानुपलब्धेन वैयर्थ्यमनुमा. नस्येति चेत् ; मा भूवैयर्यम् , असम्भवस्तु स्यात निदर्शनाभावात् । शिवकादिरेव निदर्शनमिति चेत् ; भवत्येत्र निदर्शनं यदि तत्रापि मृदूपं नि दमेव कारणमिति प्रसिद्धम्। न चैषम्', तदप्रतिपत्तः । न हि निर्भेदस्य सायान्यस्य प्रतिपत्ति; भेदान्वितस्य तु प्रविपत्ती कथं निर्भदस्य प्रधानस्य अग्ने प्रतिपत्तौ तविपरीतस्थापि कल्पनमिति चेत् ; किमि विपरीतकम् ? अनाधारणमिति चेत् । न तस्कल्पनाम 1 अनियताधारस्वमिति प्येत् ; न तर्हि प्रधानस्यापि निर्भेदत्यम,
अनियतभेदत्वस्येवोपंप । तन्न निर्भेदस्य प्रधानस्य हेतुस्त्रं यस्य सर्मप्राभाविना सूक्ष्मत्वे. नानुपलभ्यस्य महदग्देस्सत्कार्यात् प्रतिपत्तिः । ततो न युक्तमुक्तम्
"सौक्षम्याचदनुपलब्धि भावात् कार्यतस्तदुपलब्धेः। महदादि तय कार्य प्रकृतिविरूपं सरूपञ्च ॥" [सां० का० ८ ] इति । २०
भवतु सोदमेव सर्वक्षा सदिति चेत् ; न तहदिमुपपन्नम्- "प्रकृतमहान" [सां०का० २२] इति ; सझेदात् 'महान' इत्युपपसे । तद्भुदस्य सतोऽपि महदुत्पत्तावनन्धयात् प्रकृतेस्तु विपर्ययादेवं बधनमिति चेत् ; न तर्हि महादेरहङ्कारादिररि तस्थापि भेदत्वेन तदुत्पत्तावनन्षयात् , इत्यसत्तमेतत् "महादाधाः प्रकृतिविकृतयः सप्त' [स० का, ३] इति | विकृतित्वस्यैव तन्त्र सम्भवान्न प्रकृतिस्वस्य । "मूलप्रकृति" [सई० का ३] २५ इत्यपि न मन्धुरम् ; भेदानुगसायाः प्रकृतेरपि भेदान्तरकार्यत्वस्यावश्यम्भावात् मूलस्वस्य
"सुखदुःखम्नेहसमन्विता हि चुच्चादयोऽरयादिलक्षणाः प्रतीयन्ते । यानि च परमानुगतानि तानि सत्तभावान्मत्तकारणफानि, पश्चा ऋमिपिण्डसमनुगता बटमुटादयो भृद्धेमपिण्डाध्यसकारणका इति कारणमस्त्पन्यसमेदानामिति सिद्धम् ।"-सो. स. काँपृ०1041 स का जथम १५ । प्रधानत्वात् । ३ स्वर्गप्रा-प्रा०, २०,१०। -स्यानिमपति-आ०, २०, २०५ ५ यथा महानसे धयसविपद वाटामिप्रतिपत्तावपि अनुमानातद्विपरीवस्य सार्णपाने: करन भवति तथैवेति भावः। ६-भेदस्थोवपतेन निमा य, प.. "प्रकृतिसरूपं विरूषच"-सां• का।