________________
भगमः यक्षप्रस्ताव
४९१
भवतु निर्विकल्पादेव दर्शनाद्विलक्षणं तस्वमिति चेत् । कथं तत्र स्थूलप्रतिभासः ? विभ्रमादिति शेत् । न ; सद्विवेकम्य दर्शनेन तदयोगात् । सधादिरूपस्यैव तत्र दर्शनं न वद्विवेकस्यति चेत् ; अपाह
विज्ञानप्रतिभासेऽर्थविवेकाप्रतिभासनात् ।
विरुद्धधर्माध्यासः स्याद् व्यतिरेकेण चक्रकम् ॥१४२॥ इति । ५
विज्ञानस्य उपलक्षणमिदं तद्विषयस्य च प्रतिभासे सदादिरूपेण प्रणे यस्तस्यार्धात् स्थूलाधाकाराद विवेकस्तस्याप्रतिभासमाद् विरुद्वयोश्याश्ययोः धर्मयोरध्यासः स्याद् भवेत् । तथा सति सुनिश्चितमनेकान्तममवद्यमिति मन्यते । भवतु सर्हि तस्य तस्माद् व्यतिरेक एवेति चेन ; न ; तथा सत्यविवेकप्रसङ्गात् , व्यतिरेके सस्या. वश्यम्भावात । एवञ्च सिद्धमिदम् - स्थूलमेकं स्वलक्षण तथा ज्ञानं यत इति । पुनरपि तस्य १० तस्मादविवेकपरिकल्पनायां वक्तव्यमिदम्-विज्ञानपतिभास इत्यादि । सत्रापि मारिखत्यादिवचने यककम् तथेत्यादेरनुबङ्गात् । एतदेवाइ- व्यतिरेकेण अर्थविवेकस्य विज्ञानाद् भेवेन कृत्वा चक्रवदावर्तमानमाक्षेपसमाधानं चक्रकं स्यादिति सम्बन्धः। सन जीवति स्थूलझाने निर्भागज्ञानसम्भवो यतः परमाणुसिद्धिः । वदसिद्धौ यदन्यम् प्राप्तं तदप्याह
प्रतिक्षणं विशेषा न प्रत्यक्षाः परमाणुवत् । इति ।
क्षणं क्षणं प्रति प्रतिक्षणं परमागून ये विशेषा: निरन्वयविनाशलक्षणा से न प्रत्यक्षाः प्रत्यक्षविषया न भवन्ति । निदर्शन परमाणाव इव तद्वत् । वे च सद्विशेषा कयोपपत्याने प्रत्यक्षा: ? इत्याह
अतवाभतया बुद्धः । अर्थाकार विवेकवत् ] ॥१४३॥इति ।
बुद्धे प्रत्यक्षरूपायाः स्थूलावभासिवेनान्विताकारावभासिधेन ' असदाभतया २० परमाणुतविशेषावभासित्वाभावेन |
स्थान्मतम्-- प्रत्यक्षं परमाणुतत्प्रतिक्षणभङ्गाविषयमेष स्थूलादिबुद्धिस्तुं कल्पनेव केवलं निर्विधया न प्रत्यक्षमिति ; नन्न । तद्विवेकन प्रत्यक्षस्थापनिवेदनात । अन्त्येव तथा तस्य स्वतः प्रतिवेदनमवियेकविभ्रमस्तु विकल्पादेव कुश्चचिदिति चेन ; ने ताबदसौ दर्शनविकरूपाभ्यां प्रोव, निमित्ताभावात , तयोरेवैकप्रवृत्तिकारणयास्तप्रिमिनोन परैरभ्यनुज्ञामान ! सपि २५ युगपत् ; युगपद्विकल्पद्वयानभ्युक्गमान । ६ पश्चादपि । पर्शजविकल्पयोक्तदानीमतिकमेण सद्विभ्रगस्य निर्विषयत्वापत्तेः । पूर्वच नत्र सभी विवेकालीकारस्यैव प्रसन्नात् । सम्भवतोऽपि तस्य कुता प्रतिचिः ! स्वसंवेदनादेव प्रत्यक्षादिति चेत् : न; वस्य विभ्रमादन्यतिरेके
१५
--.-.......-
-....-..
१ श्रातदारम्भतया आ०,०, २०१२-बुद्धेस्तु बाब०,०1३-दनमिति वि-भा, ब०, प० । -बामविदे-आ.....।