________________
१९५८
प्रथमः प्रत्यक्षप्रस्ताद पदनेककायोश्चराय जीवामामपि भेदोपपतेः समाना एव ते परस्परं नाभेदिन इत्युपपन्नमुक्तम्'समा भावाः' इति ।
योदमेकशरीराधिष्ठानानामपि पूर्वापरचि सलक्षणानां साश्यमेव परस्परं नैकत्वमिति चेत् ; अत्रोत्तरम् - 'केचिन्नापरे इति । केचित् नानादेहगहरपरिवर्तिन एव से समा नापरे नैकवपु:सम्पणियन भेदभेदस्यापि तत्वतीतिबलेनावस्थापनात् । अभिहितशत्- ५ 'भेदशना' हस्यादिना । यदि या मोनिका का समापन समानापरे जीवपुद्गला.
यस्तेपो परस्परतो विसनपरिगामाविष्ठानतया 'प्रतीतः । अत्रोदाहरणम-'चरणादिवत्' इति । चरण आदियों करशिरःपृष्ठोदरादीनां ते इस महदिति । यथा चरणादीनामेक. शरीरात्मकत्वेऽपि भेदभेदरूपत्वं परस्परसः समविषमात्मकतया भिन्नरूपतयैव प्रीतेः । चरणादयो हि चरणादिभिः समा म कादिभिः, तेऽपि तदन्तरैः समा न चरमादिभिरिति, १० तथा सहपहनयापितकसम्पत्वेऽपि जीवपुद्रलादीनामिति ।
साम्प्रतं प्रस्तुतप्रस्तावार्थविस्तारमुपसंहत्या दर्शयत्राह---
एकानेकमनेकान्तं विषम समं यथा ॥ १५७॥ सथा प्रमाणत: सिद्मन्यथाऽपरिणामतः । इति ।
सदित्यनुवर्तते सद्विपयवियिरूपं यन्तु एकम् अनुगसापेक्षया, अनेक १५ स्याताकारापेक्षया । अनेन द्रव्यपर्यायरूपत्वमुक्तम् । सधा विषम विसरशरूपं 'च' शब्दः सममित्यत्र द्रष्टव्यः । समं च न केवलं विषमम् , अपि तु समं च सहसपरिणामि ८ ! इत्यनेन सामान्यविशेषात्मकत्वं निवेदितम् । अव एव अनेकान्तम् अनेकस्वभावम् । म पेदं बात्रमपि, यथा येन प्रस्तुतप्रस्तावनपश्चितप्रकारेणानेकान्तं वस्तु भवति तथा तेन प्रकारेण सिद्धं निश्चितम् । कुतः प्रमाणतः प्रत्यक्षादन्यतश्च, तस्यापि तद्विषयत्वेन ३० विरूपयिष्यमाणत्वात् । यद्यकं कथमनेक विरोधादिति देत् ? अनोत्तरम्-'अन्यथा' इत्यादि। अन्यथा अन्येनैकान्तप्रकारेण विषयप्रहणव्यापारः परिणामस्तदभावाद् अपरिणामतः प्रमाणस्येति विभक्तिपरिणामेन सम्बन्धः । तथा हि योकमनेकात , तदपि एकरूपादेकान्सतो ध्यावृत्तं प्रणतोऽगभ्येत भक्त्येन उदभेदस्य विरोध प्रमाणप्रत्यनीकत्वात् । न च तस्य ताशस्य प्रतिपत्तिः, अन्योन्यात्मन एवावगमात् । न च प्रमाणावगते विरोधः , वस्तुमानेऽपि सत्सकन नराम्यवादोपनिपातात् ।
क्षणिकमेव वस्तु प्रत्यक्षतोऽवगम्यत इति चेत ; सरपुनः प्रत्यक्षं व्यावहारिक धा - स्यावस्येदं लक्षणम्-"प्रमाणपविसंवादिज्ञानम्" [१०मा० ११३ ], पारमार्थिक वा यस्यापीद
योकमेव सरीराविधानामपि प्रा०, ५०,५०। २ "भेदज्ञानात् प्रतीधेने प्रादुर्भावाश्ययौ यदि 1 अमेदमानतः सिद्धा स्थितिरशेन केनश्चित् ताटिका न्यायिक लो०११८।३ म परे ता.१४ ते तत्री-ता। ५-पहलानामि-भा०,व०, २०१६-त्य दर्श--आ०, २०, प.