SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ भ्यायविमित्ययविधरणे [१९५८ लक्षणम् - "अशाखाप्रकारे का प्रा० ११३] ? व्यावहारिकमिति : ननु सनिश्चयात्मकमेष, तथैव व्यवहर्तयु प्रसिद्धो, अन्यथा "मनसो” प्रवा० २।१३३] इत्यादिना तत्प्रसिद्धिपतिपादनस्यानुपपतेः । न च ततः क्षणिकाय प्रतिपतिः, निर्षिवादत्वे. नानुमानवैफल्यापत्तेः। द्वितीयविकरूपेऽपि कुतस्तदनुमानस्य प्रामाण्यम् ? समारोपव्यबध्छे५ कादिति चेन ; कोग्यं समारोपो नाम ? अलिकेऽश्नणिकज्ञानमिति चेत् ; उच्यते कालत्रयानुयायिनमिह न क्षणिकं वदन्ति विद्वांसः । प्रत्यक्षाविव तक्षणिकज्ञानात्सुबोधं कः ११७६॥ न हाक्षणिक ज्ञानं पन्तुगलादस्ति बौद्धसिद्धान्ते । कल्पितरूपं कथमिव तरकस्यापि प्रतीप्तिकरम् १११७७॥ तस्याप्चक्षणिकरवं क्षणिकशासान शक्यकल्पनकम् । अक्षणिकञ्च ने किनिद्विज्ञान वास्विकं भवताम् ॥११७८॥ कल्पितमक्षणिक तयदि पुनरुच्येत पूर्षवदोषः । पुनरपि तद्ववचने कथमनवस्थानतो मुक्ति ? ॥११७९॥ सत्र समारोपोऽयं शक्यपरीक्षस्ततः कथं ब्रूयुः ।। सतिमिछत्तिविधानात् प्रमाणमनुमानमिति योद्धाः १ ॥१९८०१ अपि मैवं कथं नीलादिविकल्पारापि न प्रामाण्यम् ! नीलादौ विपरीतसमारोपाभावादिति चेत; क्षणिके कुतत्वावा ? साधर्म्यदर्शनादिति चेत् ; म; मोलादेरपि पीतादिना कथ. पित्तदर्शनात् । सर्वथा क्षणिकेऽपि संदभावान । न तत्र समारोपः प्रतीयत इति पेस् ; इतरत्र कुतस्तत्प्रतीतिः । स्वत इति चेत् ; न: अलक्षणवे तदयोगात् । प्रत्यक्षं हि स्वसंवेदनम , हत कायमस्वलमगविषयं भवेत् ? स्वलक्षणात्मैव स इति चेत् ; न हि समारोपाकारत्वं स्वलक्षण. स्थातयत्वात् । अन्यत एव तस्य तदाकारत्वं न घत इति चेसः कथमम्यकृतस्य स्वसो वेद. नम् । तदप्यन्यत एवेति चेत् ; ग; लस्थाप्यतनाकारत्वे हदयोगा । मदाकारत्वे सदपिक स्वलक्षणमिति तस्यापि न स्यसंवेदनादवगतिः । स्वलक्षणमेव तत् , तदाकारस्वन्तु तस्याप्यन्यत एवेति चेत् । न तयापि कथमित्यादेरनुषशासनवस्यानदोषसषाणदूरपरिपातनस्य दुरपाकरस्यात् । तन्न समारोपस्यैवाप्रतिरसेः तम्यवच्छेदः फलमनुमानस्य । अनिश्चितार्थनिश्चय इति चेत् ; किं पुनः प्रत्यक्षतः स नास्ति' मास्स्येव तस्यानिध्यरूपत्वादिति चेनः कथं प्रामाण्यम ? प्रामाण्ये या किमनुमानेन संस्कृतनिश्वयाभावेऽपि सत्रामाण्यस्याविघातात. अस्ति च तन् । वतन प्रत्यक्षात्प्रतिपतिः क्षणिकस्य । . "मनखोर्युगपद्यतः सविकल्याविकल्पयोः । विदो स्प र्श व्यारेक्य अवस्यति ।।"-ता. टी... २ यायिनमिसिने ५०/-याविनमपि में , ३ भया भा०,२०,०1४साधयाभावात् । ५ अभु
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy