________________
R
૧૮ म्यायविनिश्चयविवरणे
[ १४९२२ "अरूयेण च भिन्नत्वं वस्तुनो नायकल्पते।" [ब्रह्मासि० ११५]इति चेत् ; उच्यते
यसावदुक्तम्-'भेदात स्वलक्षणानामनर्थान्तरत्वे तद्वदेकत्वम्' इति । तन ; भेदस्यकरयाभाशन , प्रतिस्पलक्षणं परिसमामिमत एव तस्योपणमान् । नापि तद्वदभावरूपरवम् एकान्ततस्तेषा 'हदनन्तरत्वस्याभावात् । कथकिवदभावरूपत्यं तु न दोपाय , इष्टत्वात् ।।
यदन्यदप्युक्तम्- 'मा भूदयम्' इत्यादि ; तदपि न सुन्दरम् ; अर्थान्तरवस्यापि एका माया । अतदिन न नीरूपत्वमेव विपर्यवस्थापि भावादिति 'कथं सति सस्मिन् साकय सेपाम् , "वस्य तदूषत्वात् । उक्तञ्च - "नात्यन्तमन्यत्वमनन्यता च विधेनिषेधस्य च" वृहत्स्व० श्लो० ४२] इति ।
यदप्यमिहितम्- 'भेदस्य वस्तुरूपत्वे' इत्यादि ; तदपि न मनोझ प्राज्ञानाम् ; तथा १० हि- “योकत्यवत् स्वरूपत एष भेदः स्यात् तदा तेगैकत्वं परिपीड्या विरोधात । न धैवम् ,
सस्य परोपाधित्वात् । परतो हि स्थलमानि विद्यन्ते म स्वतः । म चोपाधिभेदे विरोधः यसस्ततस्तस्थे परिपीडनानु. एकसमुच्चयात्मनोऽनेकस्याप्यनुपपत्तः, प्रकारान्तरापरिझानाच नि:स्वभावत्वं तेषाममुषज्येत ।
कथम्वं वाविना बानोऽपि निःस्वभावत्वं न भवेत ? शक्यं हि वक्तुम्-- प्रपत्र१५ विवेकस्य "तत्स्वभावत्वे न तस्यैकत्वं विवेकेन तद्विरोधिना एरिपीडमान , तदभावे व नानेकत्वं
सस्य तत्समुच्चयरूपत्वात् , म च प्रकारान्तरम् , ततो नि:स्वभावमेव तदिति । नास्त्येव तस्य तरमाद्विवेकः, "सर्वगन्धः सर्वरस" [छान्दो० ३ १४१४] इत्यादिना तस्य सस्मित्वप्रवणादिखि घेन् ; न ; निर्मुक्त्यभाषप्रसङ्करम् । प्रपञ्च एव हि अशनायापिपासादिरूपः संसारा,
अस्माकर "तस्याविवेके कथमुपायेनापि निर्मुक्तिः ? न हि तेन वस्य" स्वभावाद्वियोगः २० पावकायेव औरण्यात् । स्वमावतश्चाविवेके तस्य संसारः । भवन्नपि वियोगः कुतश्विदेव स्गस्
न सर्वस्मात , तत्प्रबन्धस्य अनन्तत्वेन अनुच्छेदत्वात् । ततो नित्यनिर्मुक्तं "सदिच्छता पद्विविक्तमेव एष्टव्यम् । अथ नास्त्येव प्रपश्च: "नेह नानास्ति किश्चन" [ बृहदा कठोर ४१११] इत्यादि श्रुतेः तत्कथं तस्य तस्माद्विवेकः १ अयतः प्रतियोगित्वानुपपरेरिति चेत् । किमपेक्षं तहीदम्-"अस्थलपनहस्यम् (मनहूस्वम्)" [वृहदा० ३.८८] इति, २५ "स एप नेति नेत्यात्माणबदा० ३।५।२६] इति य? अविद्याफल्पितप्रापेक्षमिति
चेम् ; तत्प्रपन्धात्तहि सद्वियको बक्तव्यः, अन्यथोक्ताहोपात् । न तस्य तस्माद्विवेको नाप्यविवेक तदुभयं प्रति 'तस्यावस्तुत्वेन अपादानस्यायोगादिति चेत् । न नेति नेति निषेधानुपपतेः, विदेकस्यैव निषेधार्थत्वात् । अपि च,
..
..:
अभावाभिवत्वस्याभानात् । २वं ना०, ५०,०३ -लनामावान् अ, ब, प० । कथं तर संदि तपा०,२०,२०। ५ वरूपायस्थाने।६ साल। मोहलपत्यान् । ८ बर्दवान
०,२०,१०। एकत्वस्य । १. प्रहावभावले। ११ अक्षः । १२ पशददै । १३ बम । तत्तथेच्छ भा०, ५५,१०१ १४प्रपदस्य।