________________
मार्गदर्श
१६१२२]
प्रथमः प्रत्यक्षताम: बभूव यबसौ पूर्व नास्पदादेस्तदग्रहात् । सादृश्यस्यावधिर्नास्ति ततो गोधीन लभ्यते ।।"
[मी० एलो आकृति० श्लो० ७१.५४] इति । तम्न सामान्यारमना स्वरक्षणस्य सरोऽपि ।
नापि शक्त्यात्मना तस्यापि प्रतिव्यक्ति भिन्नस्यैव भावान् । अभिन्न एवासौ मृत्पि- ५ ण्डादीनाम् । न हि मृत्पिाशक्तरेव दण्डादियभावे तेषां तत्कायें ग्यापारतदन्यकारणवदिति घेन्; न; सर्वशक्तिसाकल्येऽपि सदुपपत्तेः । यथा मृत्पिण्डस्तत्र शक तथा दण्डादिरपीति शक्तिसाकये तूपादान एव सहकारिण्येव चै कस्मिन् सर्वशक्तीनां भावात् तदन्यतमस्वैव तत्काय स्थान सर्वेषाम् , यात् । एबमपि सामन्या एव जनकत्यं नैकस्येति लेत. न; सर्वशक्तिसाकल्ये सद्विरोधान । न तद्विरोध, प्रत्येकदशायां सत्साकल्यस्य तिरोधानादिति चेत् ; इतर- १० दशायां कुतस्तदभिव्यक्ति : १ सामोशक्तरिति चेन् ; न; शक्तिसार्यवादिनः सन्छतेरपि प्रत्येक भावात , तदापि तदभिव्यक्तः । तथापि तस्याजनकत्थे समुदायस्यापि न स्यात् तत्रापि अभिव्यक्तशक्तिसाकल्याइन्यस्य राजमनानिमित्तस्याभावात् । सामग्रीशस्या पाऽनभिव्यक्तया न तदभिव्यक्ति कार्यवत् । न च स्वतस्त व्यक्तिः प्रत्येकशक्तियत् । सामन्यन्तरशतया तश्यक्तावमवस्थानम् । सामग्री च यावदेकशक्तिमभिव्यक्ति तावत् कार्यमेव कुवाँस किं पारम्प. १५ येण? तन्न शक्तिसादेककार्यस्लम उपादानादीमाम् , अपितु लत्साम्यादेव । अत एव यहष्वेव कार्य नैकस्मिन् । तत्सा वितरनिपेक्षमेकस्मिक्षेत्र स्यात् उपादानेतरशक्तीनां तत्रैव भावात् । सन्न शक्तिरूपेणापि सङ्कीर्ण वस्तु । तदाह- "असङ्कीर्णम्' इति !
नन्वसङ्करो नाम स्वलक्षणानामिसरेवरभावामा भेद एव | सस्माश ते मनान्तरस्खे तद्वदभावरूपत्वात किग्नाम स्वलक्षणम् ? एकरूपत्वास केन का किमसष्वीणं भवेत् ?
अपि च, भेदस्य वस्तुरूपत्वे न क्वचिदेकरवं भेदेन 'तस्य विरोधात । ततः परमाणुरपि भिन्ना (त्र) पर 1 न चैकामा तत्समुच्चयरूपमनेकमपि न व तृतीयः कश्चित्प्रकार इति निःस्वभावत्वमेव स्वलक्षणस्य स्यात् । तदुक्तम्--
"न भेदो वस्तुनो रूपं तदभावप्रसङ्गतः ।" [ब्रह्मसि० २।५] इति ।
अथ मा भूदयं दोष इति तस्य तेभ्योऽर्थान्सरस्वमिष्यते "स तहि नीरूप पद स्यात् २९ वस्तुध्यतिरेकिणः प्रकारान्तरासम्भवादिति न सलेन तेपासाङ्कर्यम् , नीरूपस्य क्वचिदनुपयोगादिसि सार्यमेव प्राप्तम् । इदमप्युक्तम्
दण्डादीनाम् । १ तरकारें ब्यापारोपपत्तेः। ३ चैन रूपेण। * प्रत्येकदारामपि । तथापि मा०, २०, ५०५ प्रत्येकस्य 1 ६ सपणानाम 1 एकरपस्य. ८ "परमारपि भारतकात्मक इति मैकः तश च वन्समचरमोऽप्यस्यामा नायकःपने"-ब्रह्मासि गृ० ४८ । १-42-मार, यापर 1" इतरेतराभाषाम।।