SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ L जयरामघाटमा i s ini ज्यायविनिश्चयविवरणे [१११२२ शालेयोऽयमिति वा भ्रान्त्या गौरिति नास्ति तु । शालेयस्वरूपश्च न गररित्यवतिष्ठते ।। तदन्येषु हि मोवुद्धिन सात सुसहशेष्वपि । दृश्यते सामान्यत्वे गोरूपं सत्र विद्यते ॥ न चान्यो गौः प्रसिद्धोऽस्ति यत्सादृश्येन गौभवेत ।" [मी० श्लो० आकृति० श्लो०६७-७१ ] इति । प्रतिपादितन्यायेन शावलेयस्यैव गोरूपतया व्यवस्थितौ तर गृहीतसतस्य बाडुलेयावावपि तत्सदृशे गोबुद्धः तब्बबहारस्य च सम्भवात् । सादृश्यमेव तत्र नास्तीति चेत् ; . कथम् 'अयमन ALTE' इति प्रत्ययः ? सत्रयवसादश्यादिति चेत् ; न ; अवयवानां तवतो भेदे योगमतानुप्रवेशान् । अभेदे कथं 'तत्स! श्यम् अवयविसादृश्यमेव न भवेन् ? यतो 'न तावत्' इत्यादि सुभाषितम् । यदि साश्यात् याहुलेयादौ गोबुद्धिः कदाचित् कस्यचित् कचिच्च स्थात् मैन्ने थैत्रधुधिवत् , भ्रान्ति तद्वदेव । न चैवम , सर्वदा सर्वेषान्ध भावात् , निधित्वेनाभ्रान्तत्वाच्च । निर्वाधभ्रान्तिकल्पने सर्वज्ञाममिथ्यात्वापः । न चैकोऽपि * सोय : गिरपरिज्ञानात् । बभूव पूर्वमिति चेत् । न तस्य अस्मदादिभिरप्रतिपसे। १५ तन तत्सादृश्यात् क्वचिद् गोबुद्धिः। भवन्ती वा बाहुलेयवत् महिण्यादावपि भवेत् तत्सारश्यस्य तत्रापि भावात् । न हि तस्ये क्वचिरपरिसमाप्तिः अनधित्वान् , ततो न तद्वशाय गोबुद्धिरिति चेत् ; सन्नः यस्माद् भवत्येव पाहलेयादी गोबुद्धिः विश्रमो यदि तद्विषयस्तन्न न स्यात् मैंने पैत्रबुद्धिवन् । अस्ति च संभ सद्विषयः सादृश्यविशेषः तत्रैव तद्बुद्धः सङ्केत्मत् । अत एवं सर्वदा सर्वेषामपि तदुपपत्तिः । एकगोबनिबन्धनत्ये तु भवत्येव विभ्रमः प्रत्यक्षेण तद्गोवविविकवस्तुविषयेणे बाधनात् । न च सद्विभ्रमे सर्वज्ञानमिध्यात्मम् ; बाधावत एव सदुपपः। मैं को गौः कश्चिमास्ति प्रथमसतविषयस्यैव तत्त्वात् । न च तत्र विशेषाग्रहणम् ; सादृश्यविशेषस्योपलम्मात् । न च बनिबन्धना बुद्धिः महिष्यादावपि तत्र तदभावान् । अन्यतस्तु ५ यान भवत्येय, सामान्यान्तरादधि प्रसनन् , तस्यापि निरवधिवात् । तसः सुलभैव सारस्थविशेषा गोबुद्धिः । इति दुर्भाषितमेवेदमपि तस्य "न पापि स इति ज्ञानं सदृशेष्वस्ति सर्वदा । सर्वपुंसामतो भ्रान्तिका बाधकवर्जनात् ॥ सर्वज्ञानानि मिश्या व प्रतज्यन्तेऽव कल्पने । विशेषग्रहणाभावादेको मौः कश्च कम्प्यताम् ।। .... .... ....... . ... . 5 "न थान्मम . सो०। २ अश्यवसादृश्यम् । ३ श्रान्तिश्येसदे ता । त्रिदेव गौ: भा०, ० ०।५ सयस्य ६ मरिन्दवभि-tu, 04.1 साद.श्यवशात् । ८ बाहुलेयादी । महोआ.ब.प.110 -पवेध-आग,०,1011 का गौः आप., प ताका -100, 11 १३ अश्यपस्तु , नप कुमारितस्य । ...........----
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy