SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ १६१२२) प्रथमः प्रत्यक्षप्रस्ताव प्येवं प्रतिपत्तेः । भवतु वैस-प्रयमपि कल्पनयति चेत् ; मेदानी स्वरक्षणं नाम किधिन्, सरशेतराकारल्यतिरेकेण तस्मऽप्रतिभासनात् । तस्माद्वस्तुसदेव सादृश्यम् । अपि च, पूर्वानुभूतसादृश्यं जलादेदृश्यते न चेन् । स्नानपानादिसामयं कुतस्तस्यावगम्यताम् ? ॥१०९३।। कल्पनासिद्धसादृश्यात् वस्तुसामर्थ्यथित कथम् ? । अनुमानादनभ्यासे स्नानार्थी यत्प्रवर्तताम् ||१०९४॥ तत्समधूतया वेयं वस्तु तोयादि वाञ्छता । समं तोयादिनान्येन तस्मयं मनीषिणा ॥१०९५॥ सदाइ- 'समर्थम्' इति । अर्थक्रियायां शक्तं यतः ततः 'समानम्' इति ।। यदि गोत्वं नाम सामान्यमन्यत्, साश्यानास्ति कुतो बाहुलेयादौ ग्ोबुद्धिः १ १. शाबलेबसाइभ्यादेवेति चेत् । ननु ततः 'शाबलेय इव' इत्ति, भेदविनमे 'शालेयोऽयम्' इति का प्रत्यः स्यात् न गौः' इति, साबलेक्स्य अगोस्वात् । गोत्वे तस्यैव कथमन्येषु अत्यन्ससधशेष्वपि वद्धि। गोरूपस्याभावात् । शावलेयखमात्र हि गोरूपम् , तत्कथं तदन्येषु ? व्यक्तिसरापः । तम तरसाश्यादन्यत्र सदुद्धिः । अन्यसाइयादिति चेत् ;न; अन्य. स्यापि प्रसिद्धस्य गोरभावात् । तस्मात् तद्बुद्धिरम्यत एव अन्धिानकरूपात सामान्यादिति १५ थेस् न ; शायलेयसादृश्यादेव तदुपपत्तेः । भवतु ततः शाबलेयबुद्धिः, गोबुद्धिस्तु कथमिति येत् ;न ; गानभिज्ञस्य शालेय एव गौरिति सङ्केतात् । 'कर्कादावपि तत्सदेतालुद्धिरिति घेत ; भक्तोऽपि किन्न ? सामान्यस्य तद्विपयस्याभावादिति चेन् ; परस्यापि सारश्याभावात् । सारश्यात्तबुद्धिः गषयेऽपि करमान्नेति चेत् । सामान्यादपि कमान १ सयादेस्वश्रापि भावात् । तद्विशेषादेव समान न सन्मात्रादिति चेत् ; समानमवत्र, सारश्यमात्रादपि २० "तदनभ्युपगमात् । “सादृश्याद(द)गोत्वे शाबलेयत्वं कथमिति येत् ! सामान्यानपि सरखे कथम् ? अन्यतः सामान्यादिति चेत् ; सादृश्यादृप्यन्यस एधास्तु, सामान्यवत् सादृश्यस्यापि अनेकधा वस्तुषु भावात् । ततो न सूकमेतत् कुमारिलस्य "सारूप्यमथ सादृश्यं कस्य केनेति कथ्यताम् । न तावच्छाबलेयेन वाहलेयादयः समाः ।। विशेषरूपतो येऽपि तत्संस्थानादिभिः समाः । शावलेय इथेति स्यात् तत्र बुद्धिन गौरिति । अस्तुसो यदि मा०, प., प012 "भा आह"-ला. रि० ३ शालेयस्येव । । " मिस्सादात्म्यानित्यं सामान्य नागसिकरिष्यते तन्ना दूपर्ण शाखान्तर उक्तम्-तादाशचं मतं जातवैक्सिजन्मन्यजानता। नाशेऽनाशश कैनेष्टस्तद्वानम्बशे न किम्"-ता. टि.। ५ श्वेताश्यादौ । ६ "शवलेय एव गौरिति सकतात" -ता.टि.। . अन्वितबुद्रुप्यनभ्युषामात् । ८ अनेकशावलेयव्यक्तिमतमाश्यात् । ९ "मौरिष"-मी. लो।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy