________________
Erandolan
न्यायविनिश्चयविसरणे
[१११२२ अपि च, तेनं सलक्ष्यमाणं रूपं यदि द्रव्यादिनमेव कुतस्तक्षशिसं स्यात् ? सेनापि सस्य लक्षणादिति चेत् ; म; सत्राप्येवं प्रसाद् अपरिमिष्ठापत्तेः । अभिनयत् । तपपि स्वतो गुणादेपर्यावृत्तम्, अव्यावृत्तं का?
व्यावृतं तन्न चेद् द्रव्यं स्वर एवं गुणादिकात् । क्रियाववादिनान्येन ततो व्यावर्त्तते कथम् ? ॥१०८९।। न हि स्वरूपमन्येन शक्यते का मन्यथा । अन्यथाऽऽस्मानित्यं स्यात् परिणामप्रकल्पनात् ।।१०९०॥ व्यावृत्तबुद्धिहेतुत्वात् से तब्यावर्तको यदि । अव्यावृत्ते कथं सम्मिन् तद्युदिन भूषा भवात् ।।१०९११॥ सृषाबुद्धिकराद् द्रव्य व्यास गुणादिकात् । प्चन्द्रश्चन्द्रान्तरादेव व्यावृक्षरततो भम् ॥१.९२||
व्यावृत्तमेव उत्तस्मात् स्वभावेनोपगम्यताम् ]
तथा ससि सदेव स्यात् , नच तयोरेकान्तस्य लक्षणम् । यमात्मानमाभिस्य शामिदमस्माद् व्यावृत्तम्' इति प्रतिपत्तिः स एव असाधारणत्वात् तस्य लक्षणमुपपनै नापरं विपर्ययात् । १५ तसः सूक्तम्-'स्वलक्षणम्' इति ।
__ कथं पुनरभेदे लक्ष्यलक्षणभावः । तत्र हि लक्ष्यमेव लक्षपमेव वा स्यात् । न । तयोरेकाभावे अन्यतरस्य सम्भवः परस्परापेक्षित्वादिति चेत; न; प्रवृत्ति व्यावृतिरूपतया तदुपपतेः। न हि वस्तुनः प्रवृत्तिरेव रूपम् ; पररूपादिनापि वप्रसङ्गात् । नापि ध्यावृत्तिरेष; स्व
रूपादिनापि तदापतेः । अपि तु प्रवृत्ति-व्यावृत्ती हे अपि, तत्र प्रतिरूपेण लक्ष्यम्, लक्षणब्ध २. तदेव व्यावृत्तिरूपेण । यस्तु हि प्रवर्तमानम् अन्यामाधारणेन पात्मनैव शक्यं लक्षयितुं नान्यथा ।
तथा च सत्प्रत्ययहेतुत्वेन सत्वस्य द्रव्यादिप्रत्ययहेतुत्वेन च द्रव्यस्वादेरसाधारणात्मनेव' परै. रपिटक्षणमभ्युपेष्ठम् सतो नाभेदे लक्ष्यलक्षणभावानुपपतिः।
भवतु स्वलक्षणम् , सतु विजार्यायादिव सजातीयादपि विलक्षणमेयेत्यत्राह-समामं, सदृशं केनचित् स्थलक्षणं नैकान्तेन विलक्षणमेव तथा प्रतीतेः । कल्पनयैव हथेति चेत् ; में; २५ प्रत्यक्षतः प्रतीते: । महि तत्प्रतीतं कल्पनावैसश्वेऽपि' प्रसङ्गात् । खण्डप्रत्यक्षं मुण्डे
नास्ति तत्कथं तत्सार प्रत्यक्षप्रतीसमिति चेत् ? वैसदृश्यमपि कथं "सत्प्रत्यक्षस्य फर्कादायप्यभावात् । कादिविशिष्टसथैव तस्याऽप्रतिपत्तिः स्वरूपसस्तु प्रतिपत्तिरेवेति चेत्, नसादृश्यस्या
--
--
तेन लक्ष्य -, ब०, ५०१२ -वृत्तिबुधि-आ०,०, ५०१३ नित्यावस्वादिः । ४ लक्ष्यलक्षणभावोपपतेः। ५ "परसामान्यस्य"-ताटि "अपरसामान्यस्य"-तारि.10 -पात्मन्येष आग,40 पाटयायिवादिभिरपि । "सक्षणपसाधारणो धर्मः" . ज्यो० पृ. १८९१ १ साढश्येऽपि आ,40, १०।१० प्रतीयते इति ता. 11 खण्डप्रत्यक्षस्य ।
.
..
-
.
--
-