________________
भधमा प्रत्यक्षप्रस्ताव ४० ६३ ] इति । तदपि भवत्येव ; यदि संशया प्रमाणप , प्रमाणोपदर्शितस्यैव वस्तुरूपयोपपत्तेः । अश्यथा सर्वस्य सर्वार्थसिद्धेः नामेदवादी' 'तमविशयीत ! यदि च विरोधात् न यात्मक वस्तु कथं ब्रह्मणः प्रतिपन्नेतरस्वभावत्वम् ? प्रतिपत्रमेव प्रल तस्त्रमाणात् नाप्रतिपन्न मिति चेत् । न ; भेदविवेनाऽपतिपतेः । सेनापि प्रतिपत्तों में तत्र भेदविभ्रमः स्यात् , नहि रहे पीतविवेफेन प्रतिपन्ने पीतविभ्रमः । विवेकस्याऽनिशयाद्विम इति घेन् । न; ५ प्रतिपत्तेरेन निश्चयत्वात् , अन्यथा आनन्दादेरप्यनिश्चयेन विभ्रमविधयत्वे प्रमाणवेद्यमेव ब्रह्म न भषेत्-'विभ्रमाकान्सन तथा इति विरोधात् । प्रतिपसेरपि आनन्दादाधेव निश्चयो न सद्विवेक इति चेत् ; न ; प्रतिपत्तेरपि निश्चयेतरात्मत्वानुपपरो: विरोधात् । अन्यथा प्रमण एव प्रतिपत्रेतरस्वभावत्वमविशति बसो क्षेत्र --
"एकसमविरोधेन भेदसामान्ययोर्थदि ।
न द्वयात्मता भवेससादेकनिर्भक्तभागवत् ॥' [ असि० २।१८ ] इति । अन्यथा प्रमण्यप्येवं अन्
एकत्वमविरोधेन प्रतीतेतरयोयदि ।
न पारमता भवेत्तस्मादेकनिर्भक्तभागवत् ॥१०८८॥ इति । सदेवं द्रव्यपर्यायसामान्यविशेषात्मकत्वं मावस्य प्रफञ्चोक्तमुपसंहृत्य दर्शयन्नाह -- १५
स्वलक्षणमसङ्कीर्ण समान सविकल्पकम् ।
समर्थ स्वगुणोरेक सहक्रमविवर्तिभिः ॥१२२।। इति ।
लक्ष्यते इस्थम्भावेन गृहाते येन सलक्षणाप, स्य स्वरूपं लक्षणं यस्य तत् स्वलक्षणम् , शेतनमन्यद्वा वस्तु , न हि तस्थान्येन लक्षणम् । अन्येनैव क्रियावादिनां ध्यस्य लक्षा मिति चेस् ; गुणादेरपि तेन कस्मान्न लक्षणम् ? ध्य एव तस्य भावादिति चेत् ; अलक्षिते २० तस्मिन् 'शत्रैव' इति कुतः ! लक्षितमेष तत् 'अन्येनेति चेत् ; R; क्रियावत्याद लक्षितलक्षणस्वेन वैयापत्तेः । अन्यस्यापि तस्मादर्थान्तरत्वं वेस् , daily तस्तस्यैव लक्षण न गुणादेरपि । द्रव्य एव तस्यापि भावादिति चेत् ; न ; 'अलक्षिते तरिमन्' इत्यादेरावृत्त्या चक्रकादश्यवस्थितेश्च । अनन्तिरवचेत् ;न; क्रियायत्वादेरेव तत्वापरो । तन अन्येन वल्लक्षितम् । क्रियाववादिनैवेति चेत् ; न ; परस्परानयात्- 'लक्षिसे तस्मिंस्तत्रैव क्रिया. १० यस्वादिः, तेन तलक्षणम्' इति ।
।
:-कादिनमति-तालवादीन्मदि-आ०, २०, प. बादी समति-सादिक । २ भेददादिनम् । ३प्रतिपसिरपि भा०, २०प०। "भवेदेकतरनिर्भकभाचवत्"-महासि०। ५ "मियानगुणवत्समधायिकारण म्यम् (वैशे.सू. १११:१५) इति वचन्यत्"मा०टिक । ६ "काणान्तरेण"-ला. टि.। . - लक्ष -बाब०,५०