________________
শ্বাশ্ববনিম্নখবৰ
[१।११ परिणामः । ससो पदुकम्--"योगिनां नित्ये तुल्याकृतिगुणक्रियेषु परमाणु मुक्तारमपन:सु नान्यनिमित्तासम्भव एभ्यो निमित्तेभ्यः प्रत्याधार विलक्षणोऽयमिति प्रत्ययश्यावृत्तिः तेऽन्त्या विशेषाः ।" प्रश. मा० पृ० १६८] इति ; सदयुरूम ; अन्यनिमित्तसम्भवस्य निर्वाधान , व्यावृत्तिप्रत्ययादेव अवगमात् । अन्स्यविशेषनिबन्धनत्ये तनिधित्वानुपपत्तेः । ५ ततो निष्प्रयोजनमेय संस्कस्पन वैशेषिकस्य । तवः खितम्-'समानभावः सामान्य विशेषोऽन्यः' इति ।
___सामान्यविशेषयोः अपेक्षाकृतत्वान्न वस्तुस्वभावत्यम् । न हि यत्तुस्वभावाः 'पुरुषेच्छया भवन्ति, तदनियमेन सेधामायनियमप्रसङ्गादिति घेत ; अत्राह--'ध्यपेक्षया
इति । अपेक्षा पुरुषेच्छा, तदभावो व्यपेक्षा, तया सामान्य विशेषन, तत्तो वस्तुस्वभावी १० च । न हिं सामान्यविशेषस्वभावश्ये भावः पुरुषेच्छामपेक्षते, स्वहेतोरेव तथोत्पत्तेः । तहिंी
कथं स्पण्यापेक्षया 'समानः' इति, कापेक्षया च "विलक्षणः' इति मुण्डे प्रत्यय इति येस् ! एवमपि प्रत्ययस्यैव सत्कृतवन सामान्यविशेषयोः । प्रत्ययोऽपि नीलावित्रत्ययवस् तन्मात्रादेव कस्मादभवन अपंक्षामनुसरतोति चेत् ! सत्यम् ; नानुसरत्येव प्रत्याश्त्ययः प्रत्यभिज्ञानस्य
तु सैय सामग्रीति तदेव तामनुसरति । नहि प्रतियोगिप्रतीक्षामन्तरेज एफरचयत् साश्य१५ वैसदृश्ययोरपि प्रत्यभिज्ञान सम्भवति । तदेवं द्रव्यपर्याययोरिव सामान्यविशेषयोरपि लक्षणोपपतेः उपपन्नं तदात्मकरवमर्थानाम् ।।
___ अनुपपन्नभेव एक य यात्मक' इति विरोधादिति चेत ; कुतो विरोधः १ .एव. मेवेति चेम्: गकिश्चित्तत्वं भवेत स्वेच्छाविरोधस्य सर्वत्र सम्भवात् । प्रसणत इति चेत् ।
क्व तेनासौ प्रतिपन्न: ? घटे घटयोश्च, तत्र एकत्वद्वित्वयोः द्वित्वकस्वविरुद्धयोरेच प्रतिपसेरिति २० चेत् । कीदृशो वो यत्र तत्प्रतिपत्तिः ? सामान्यमान विशेषमा थेति चेत्र ; म किञ्चित्तस्वं
तथाप्रतीत्यभावान् । सामान्य विशेषात्मा चेन ; न तर्हि विरुद्धमेकस्य रूप्यम् विरोषव्यापारि. तेनापि प्रमाणेन तदविरोधस्योपदर्शनान् । सामान्यचिशेषाभ्यामिव पटकुटीभ्यामपि पदस्य ध्यारमकत्व" किन्न भवतीति चेस् ? भवत्येव यदि प्रमाणमुपदर्शयति । न चैवम् , अतोन
भवति । ततो यदुवं मण्डनेन-"नेशानां वित्तिपिद्धार्थानां ज्ञानानां प्रामाण्यमेव युज्यते २५ संसयज्ञानवत" [ब्रह्मासिक पृ० ६३] इति ; सदसम्बदम् । तदर्धविप्रतिषेधस्यैव कुत्तदि
प्रसिद्धः । सधप्रामाण्यात्तसिधौ परस्पसमय:--'सरप्रसिद्ध्या सामाश्यम् ततश्च सत्मसिद्धिः' इति ।
यापरम्-"संशयविषयोऽपि द्वधात्मा स्यात् दयाभासस्वात्तख" असि.
।"पौरपक्षाच न हि वस्वनुवर्तते"-ग्राहालि २०६।२ अपेक्षाकृतत्वाम् । ३ अत्यभिचानम् । "एकत्त्य हास्मकता विरोधली, एकात म्यात्मकञ्चेति विशिष्ट्रिय।"-प्रहसि.कृ. १३ । "परस्परसभानरये स्यात्तामान्यविशेषवीः । सा तश्यतो नेर्द हूँ रूपयनुगमय -सवस-एलो० १७२२। हेनुकटी०१०५ । म. वार्तिकाल. ११२५ । 4. सू. सा. भा० २२२१३३ । १ -न ने आ०, ब०, १०। ५ "इवोरामासः प्रकाशो एस्सासी याभासः तस्य भावव तस्माद-सा० दि० ।