SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ १।१२१] प्रधार प्रत्यक्षमस्तायः स्वरूपसत्त्वस्यैव अभिसन्धिपृथकृतस्य विशेषणोपपत: नालोऽर्थान्तरस्य सत्त्वस्य प्रतिपत्तिः । अर्थान्सरमेव द्रव्याचेः सत्त्वम् , तस्मिन् भिसमामेऽप्यभिधमानत्वात् , प्रदोपादेः पर्वत. वत् । न चाभिलमानत्यमसिद्धम्: 'सटू द्रव्यम् , सन गुण, सत्कर्म' इति सर्वत्र द्रव्यादौ सल्लिअस्य सत्प्रत्ययस्याविशेषादिति चेन्; यास्तस्याऽविशेप: ? म ठावदेकरयम् प्रतिद्रस्यादि बढ़ेद. स्यैव प्रसिपस: । नापि सादृश्यम् ; सहशासो विषयस्यापि सशस्त्र प्रसिद्ध, तस्य च ५ प्रतिव्यादि भिशमानत्वात् । ___ चत्पुनः तदभेदे साधमातरम्-"विशेषलिङ्गाभावाच' [वशे० सू० १२११४) इति; तदपि न द्रव्योधभेदज्ञानस्यैव तसिझत्वात् । अभिन्नं हि नच्यादिभ्यः सत्त्वं प्रतीयते 'सद्व्याविकम् इति द्रव्यादिसामानाधिकरण्येन प्रतीतः । समवायात्तथा प्रतीति: नाऽमेनादिति चेन्न; अभेदादेव 'एको भावः' इत्यादी तत्तीर्दर्शनात् । न हि भावाद् अर्थान्तरात्मकमेकत्वं तत्सम- १. अपि सम्भवति संल्यास गुणवेम व्यसमयायित्वात् भावस्य च परसामान्चस्व अद्रव्यत्वात् । सस्मादभेद एव तस्य तस्मादिति तनियन्धनैव तत्सामानाधिकरण्यप्रतीति, तद्वत् सद्रध्यादिक. मित्यपि, अन्यथा हेतुफ्लभायस्याव्यवस्थितिप्रसमा । ततो न्यादियम् तदभेदेन प्रतीयमान भिन्नमेव सत्वम् । यद्येवं कथं तदात्मना सबैकत्वप्रसिज्ञान नस्येति येन् १ सहनयेन तन्मात्रस्यैवापोद्धारादिति त्रूमः । सन्न एकमर्थान्तरञ्च अध्यायः सस्वं सम्भवति । तद्वन् १९ द्रव्यत्यादिकमपि, तस्थापि शिव्यादि दम्यम् , मादिगंणा, उत्क्षेपणादि कर्म' इति प्रथिव्या. दिसमानाधिकरणतया प्रतीतेः, तदनन्तरमावस्य तद्वद्वेदस्य च उपपसिमलायातयात् । ततः सूक्तम्- 'समान भावः सामान्यम्' इति । अन्यो विसमानभावः विशेषः, विसःशपरिणामादेव भावेषु व्यावृतप्रत्ययस्योपपत्तेः। निस्यद्रव्येषु अन्त्यविशेषेभ्यो भिन्नेभ्य एत्र सदुपपत्तिरिति चेत् । कथमव्यावृत्तषु १० "सेभ्यरतदुपपत्तिः १ ते तत्र समयायादिति क्षेत" : सकिम् अध्यात्तानि ध्यावर्तयति ? तथा चेत् । न ; व्यावृत्तेस्तद्पत्ये विसदृशपरिणामसिद्धेः । अनपत्ये कथं सया तानि व्यावृत्तानि? व्यावृस्थन्तरकरणादिति चेन; अनवस्थापतः । न व्यावयति व्यावृत्ति प्रत्ययं सूपजनयतीति चेत् ; ; अव्यावृत्तेषु "तत्प्रत्ययस्य प्रान्तत्वप्रसङ्गान् अलोहिते लोहितप्रत्ययवस् । न घायं भ्रान्तः योगिनां भावात् । न हि तेषां भ्रान्ति:, निरुपालक्क्षानवतामेव तत्वोपपतः। तत: तुल्याकतिमुजक्रियेष्वपि परमाणु परस्परासम्मी कश्चिदा. कस्यादिव्यक्तिरेकी परिणतिविशेषो वक्तव्यः सो योगिनामयं प्रत्यय इति सिद्धो विसश. . सायस्य । २ द्रव्याभेद-भा०, २०, ५०॥ ३ सामानाविचारण्य ५ भायसमाथि । ५ एकत्वस्य । ६ भाचात् सामान्यात् । -राप्यत्र- ताल्यादेव तद-आ0, 10, 2018 "अन्तेषु झ्या अन्त्याः स्थाश्यविशेषकलादिशेपाः 1 बिनाशारम्भरहतेष नित्यान्चेष्वाकाशकालदेनाममा प्रतिद्रव्यमेफैकशी वर्तमानाः अत्याच्याशिवृदिलयः ॥"-प्रश. मा. पृ० १६८ ॥ १॥ निशेषेभ्यः 1 ११ न कि-श्रा, म०,०।१२ -दुतो ग्या- आ प । नित्यदश्यरूपरदे । १४व्यासिवश्व १५ सेमिस्वीपपसः ।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy