________________
१६१२२)
प्रथमः प्रत्यक्षप्रस्ता
४५९
खभावस्तारशस्तस्य यदि संसार अध्यते । न भवत्येव निर्मुक्तिस्तत्स्वभावापरिक्ष्यात ॥१०९६॥ निर्मुखियदि तध्यैव संसारः कस्यवां परः । संसारेण विना यस्मन्निर्मुसिनाधकलप्यते ।।१०९७|| जीवानामेव संसारनिमुसिष तस्य घेत। जीवेभ्यस्तदभिन्न चेत् न तस्येत्युच्यतां कथम् ॥१०९८॥ मुखात्तत्प्रतिविम्बानामनन्यत्वेऽपि तद्रतः । नाऽशुद्ध्याधियथा तस्य तथेहाशति चेन्मृषा ॥१०९९॥ 'तेषां तस्मादभेदेऽपि सेभ्यस्त देदवर्णनात् । स्वयमेव तथा अझ जीवेभ्यो यदि मिद्यताम् ॥११००
अविविक्तं कथनाम कथ्यता तत्पश्चतः। यात्र प्रतेत नि:स्वभावत्वकल्पनम् ॥११०१॥
तस्मात्तत्राप्ययमेव परिहार: स्खोपाधेरैकत्वस्य न परोपाधिना भेदेन बाधनमिति; तथा स्खलक्षणेऽपि । गुरुः पुनः परोक्षत : स्वपि किमर्थम् ? स्वरूपला. भार्थमिति चेत् ; न, तस्य वस्तुस्वभावेन तद्धतोरेव भावात् । न हि वस्तुनः स्वहेतोरुत्पत्ति: १५ भेदविकलस्यैव । पैरतोऽपि ; परस्पराश्रयतया तवभावप्रसङ्गात्- ‘मति वस्तुभेदे परम् , परतश्च तछेदः' इति । पश्चाच हेस्वन्तरादुत्पद्यमानः कथं वा वस्तुनः स्वभावः स्यात् कार्यान्सरवत् ! यस्तुहेलो रत्पत्ती व किं तस्य परापेक्षया प्रयोजन स्वरूपस्य वस्तुकारणादेव भावात् १ नार्थक्रिया परासन्निधानेऽपि सवर्थक्रियादर्शनान । "प्रतीतिश्चेत्, ने तईि भेदः परापेक्षः, तद्विषयायाः प्रतीतेरेव वदपेक्षत्वास । न हि सस्याः उपेक्षत्वं सविषय- २० स्थापि; रूपादिप्रसीलेः चक्षुराद्यपेक्षत्वेन रूपादावपि वत्प्रसङ्गात् । न च प्रतीतेरपि तदपेक्षत्वम् ; परस्परामयात्- प्रसिद्धं हि परमपेक्ष्य वस्तुभेदप्रतिपत्तिः, तत्प्रतिपत्त्या च परप्रसिद्धिः' इति । न १ वस्तुमानादनवगृहीतभेदाद् भेदसिद्धिः; एकस्मिन्नपि तत्प्रसनात । तन्न अपेक्षा नाम काचिद् वस्तुधर्मः।
पुरुषधर्म एवास्तु, पुरुषेणैव कस्यचित कुन्धित भेदस्यायेक्षणादिति चेत ; न; वस्तुन्नि २५ तदपेक्षानुवर्तनस्यासम्भवात् । न हि पुरुषस्य भेदापेक्षया वस्तु मिन्नं भवसि, अन्यथा सह. कारः कोविदारोऽपि स्यात् "दयापि तदपेक्षासम्भवात् । तदुक्तम्
"पौरुषेयोमपेक्षाञ्च ने' हि वस्त्वनुवर्तते" [ब्रह्मासिक २१६ } इति ।
ब्रह्मानः । २ प्रतिबिम्बगतः। ३ प्रतिबिम्बानाम् । मुखमेद । ५ परायेक्षणात् । ६ वखे तमा, ब०,१० 'नहि इत्यन्धयः । भेदः । ९ भेदस्य। १० प्रयोजनम् । " प्रतीतः परापेक्षतम् । १२ तेन रुपेणापि, सहकारस्थ कोविदाररूपेणापि । ५ न हि स्वम-भा०, २०,०।