________________
દુઃ
स्पायविनिकायविवरणे
[ १११२२.
वन भेो नाम faerceहः, येनासङ्कीर्णत्वं स्वलक्षणस्येति चेन्; न; अन्यथा अपेक्षार्थत्वात् । न हि परतः स्वरूपदेर्भात् भावस्य तदपेक्षस्त्रम् अपि तु तदपादानत्वात् । तदपादानो हि सामेदः स्वतोत्पन्नः तथैव प्रतीतेः । न च स्वहेतुबलायातो भावस्वभावः पर्यनुयोगविषयः 'कस्मादेवम्' इति सर्वत्र प्रसङ्गात् वस्तुविलोपापतेः । तस्मादपादानत्यमेव अपेक्षार्थः । तथैक ५ पञ्चविवेकस्यापि ब्रह्मण्युपपत्तेः । पुरुषापेक्षानुवर्तनस्य स्वनभ्युपगम एव परिहार ।
भवतु भेदः, तस्य तु कुतः प्रतिपतिरिति येन् ? प्रत्यक्षादेव विधिवत् निषेधेऽपि सद्व्यापारात् । निषेध्यापरिज्ञाने कथं कंबचित्ततः निषेधः । न च निषेध्यस्य तेन परिज्ञानम्, सन्निधानाद, असन्निहितार्थत्वे च तस्य अतिप्रसङ्गादिति चेत्; न; विधिवत् वस्तुस्वभा aar ज्ञानेऽपि तस्य प्रतिपत्त अन्यथा विधेरपि न स्यान् तस्याप्यनुपश्लिष्टनिषे१० चस्यासम्भवान उपश्लिष्टपीतादिनिषेधस्यैव नीलविधे: लोकप्रसिद्धाध्यक्षादमुद्धेः । अध्यक्षान्तरं तु न वयमेवं वृद्धा अपि बुद्धयामहे यस्य विधिमात्र वियत्वं प्रतिपद्येमहि । तैप्रसिद्धस्यैव तन्मात्रविषयत्वे वा कथमाझायस्यापि निषेधविशेषात्मनः ततः प्रतिपत्तिः । न हि विधिमात्रेण आम्नायस्थ आम्नायत्वम् अन्नन्नायेऽपि तद्भावात्, अपितु तदन्यनिषेधरूपतयैवेति कथं तस्य विधिनियतादष्यक्षात् प्रतिपत्तिः ? मा भूदिति चेत् कर्ष तस्माद् क्षण: प्रसिद्धि: "आम्नायत्तः ९५ प्रति कस्य पवते" सिं० १/२ ] इत्युका सोमेत ? अप्रतिपन्नादेव ततस्तत्प्रसिद्ध अतिसङ्गात् । प्रमाणान्तरादेव तस्यै प्रतिपत्तिः न प्रत्यक्षादिति चेत्; न; "प्रत्यक्षादिभ्यः सिद्धादाम्नायात सत्त्वदर्शनम् " [सि० पृ० ४१] इत्यस्य विरोधात् ।
विधिनियमे च "तस्य आम्नायवत् त वादनादेव प्रामाण्यं न "व्यवहार विपर्यासाभावादिवि कथमुक्तम् -"प्रत्यक्षादीनां तु व्यावहारिकं प्रामाण्यम्" [ मासि० पृ० ४०] २० इति ? ' तंत्र मेदप्रतिभासमपेक्ष्य "तदुक्तम् अस्ति च व्यतिभासो व्यवहर्तृमुख्या विचारबुद्धस्यं विधिमात्रनियमः तथा च तत्त्वावेदलक्षणं प्रामाण्यमभ्यनुज्ञायत एवेति चेत्;
प्रतिभासस्वभावत्वे विचारबुद्ध्यापि अनपवर्तनात्, अन्यथा स्वरूपस्यापि "अपवर्तना कस्य Mantafare सम्पात ? अस्वभाव व्यवपि कथं तत्र रामनुमन्यताम् १ विनादिति चेतः स एव तद्विवेकप्रतिभासे कथम् ? अनिश्चयादिति चेत्; न; प्रतिभासस्यैव २५ निश्चयत्यात्, अन्यथा स्वरूपस्यापि न निश्चयः स्यात् प्रतिभासादन्यस्य वनिश्चयस्याप्रतिषेदनात् । सोऽपि निश्चयो न विवेक" इति चेत्; न; निश्चचेतरकोरेकत्वानुपपत्तेः सामान्यविशेषयोरपि तत्त्वापत्तेः "एकत्वमविरोधेन" [ब्रह्मासि० २१८] इत्यादिना तत्र दूषण
T
1
, “आदिशब्देन वाकया प्रतीतिन प्राय" ता० दि०२ "उत्पतेः " सा० टि० । ३ प्रत्यक्षस्य । ४ निपेध्यापरिज्ञानेऽपि । " प्रतिपत्तिः ६ "वेशन्तिसिद्धस्यैव "ता दि० "ओत्रेन्द्रियप्रत्यक्षात्" - धा० टि ८ आम्नायसः । ९ आम्भवस्य १० प्रत्यक्षस्य व्यवहारासंवादादित्यर्थः " ता० द०१२ प्रत्यक्ष । १३ व्यावहारिक प्रामाण्यमुक्तम् १४ "प्रत्यक्ष" - ता दि० । १५ "प्रस्मस्वभावत्वे त० दि० । १६ - पव-आ०, ब० ५० १७ तत्या यात्रन्मान -आ० १० १० १८ स्वरूपे १९ “भेतिमाविवेष" ला०दि० ।