________________
.
प्रथमः प्रत्यक्षप्रस्ताका
- .
-
.
..
.-
-.
स्यारत्नप्रसङ्गान् । निवेदितवन । तन्न विभ्रभे तद्विवेकप्रतिभासः ।
मा भूत् स्वरूपस्यैव स्वतः प्रतिभासात् , तद्विवेकस्तु वध विचारबुद्धय वावगम्यत इति येन् ; न तयापि प्रत्यक्षाविधाने तत्र सद्विवेकस्य दुरवबोधत्वात् । विधानन्ध विवेचनात् प्रागेव न युगपत् । नापि पश्चात् ; तस्याऽसिद्धरवेन अनुवादायोगे तदनुवारेन तत्र तसिवेचनस्यायोगान् । 'ह भेदप्रतिभालो नास्ति' इति विधिपूर्वच विवचनम्, न च तद् यु- ५ श्रेयापार: स्यात् विधिसमय एष तस्याः क्षणिकत्वेन नाशात् | अक्षणिकत्वे तु प्रत्यक्षस्यापि सत्त्वान किन्नसें त्र्यापारः स्यात् यतो विधायकमेव सतू न निषेधकनिति नियम्येत भवतु अन्यत. दुखरेव विवेचनं व्यापार इति चे; म; तैयापि तस्याविधाने कथं तत्र तद्विवेचनम् ? तद्विधाने त - देव तव्यापारः तव तस्या अपि भावान्न विवेचन विपर्ययात् । पुनरपि भवतु' इत्यादिवचने न परिनिष्ठानम् | उन्न तत्र भेदप्रतिभासा विभ्रमात् स्वतः परतश्च तद्विषेकस्याऽअतिपत्तेरिति सिद्धं १० प्रत्यक्षरय दविषयत्वं निर्यावनागोपालमपि प्रतिपत्तः ।
कथं पुनः प्रत्यक्षं विधिव्यवच्छेदयोः युगपदेव प्रवर्तमान विध्यनुयादेन व्यवच्छिनत्ति 'भूतले. म घटः' इति ? विधेरपूर्वसिद्धत्वेन अनुवादायोगादिति चेत् ; : "तस्यैकमाघृते । न हि विधिव्यवच्छेदयोः तस्य गुणप्रधानभावेन वृत्तिः यदेवमुच्येत अपि तु परस्परस्वभावतया प्रधानयोरेव ममापि व्यवच्छेचे तत्प्रवृत्तिः यसो व्यवछैद्यस्य देशकालव्यवहितस्य तेनाऽग्रहणात् १५ 'कर्थ तब्यनच्छेदस्य ततः प्रतिपत्तिः' इति पर्यनुयुष्येत विधिषत स्वरूपत एव तत्प्रतिपत्तेरित्युक्तस्वात् । ततो यदुकम्- "अनवभासे हि तत्र व्यवच्छेो व्यवच्छेदमात्रं "स्यात् न [ब्धपच्छेदः कस्यचित् [नासि० पृ० ४५] इति । तदुपपन्नम् , ''सर्वस्थ वा स्यात्" [प्रसि० पृ. ४५] इत्येस नोपपन्नम् ; निषेभ्यविशिष्टतया ततस्तस्प्रसिपोरनभ्युपगमात् । कुतस्तईि 'भूतले ने घटः इवि' इति पेत् ; न ; भक्तोऽपि न घटे" पटाभावः' इति कुतः २० प्रतिपतिः ? प्रत्यक्षादेवेति चेत् । न ; विधिमात्रस्यैव समापारत्वात् । तदसरवनिषेधोऽपि वस्यैव व्यापार इति चेत् । स यदि पूर्व स एव समापारो न पश्चादाकी विधिः, तदा प्रत्यक्षत्यापरमात् । ततो यथेदं विधिवादिनोच्यते -
"आहुविधात प्रत्यक्ष न निपेद्ध विपश्चितः ।
नैकत्व आगमस्तेन प्रत्यक्षेण विरुद्धयते ॥" [ असिं० २५१] इडि ; २५ तथा निषेधचादिनापि वक्तव्यम्
आहुनिषेद्ध प्रत्यक्षं न विधान विपश्चितः । २ शून्यत्व भागमस्तेन प्रत्यक्षेण विरुध्यते ||११०२॥
.....
....
..
लन्यैव तत् आ०,००। २ न च तत्र सद्धा -आ०, ३०, २० । ३ विवेचनम् । • विवेचनात्मकः। ५ तस्मापि वि-भा., ०, प० ६ प्रत्यक्षस्य । ७ भेदप्रतिभासविवेचनम् । ८ राव भा०, ०,१०। प्रत्यक्षद रपूरले सिबल्देन ता० । १. प्रत्यक्षस्य । प्रत्यक्षोण । १ "२ व्यवच्छेदः कस्यनित"-प्रशसिनन पर प्रति हमा० म०प० । १४ घटेषु 2-मा०, ब०, १.