SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ •पायविनिश्रयविवरण १।१२३ मा सनिषेधे * बागमः किं याप्राभं यो येन चिरुज्यत इति चेतन: साभेदेऽपि तुझ्यवान् । सत्यम् ; २ वस्तुतः त्रापि सनुभयम , अविधानिवन्धत तु विश्व इति चतः न ; अन्यचागि संदृतिनिधिनस्य भावाच । सैव कथं तप्रेति चेत् । अविद्या कथमिवस्त्र ? अथाविद्या विद्याऽद्वैतप्रतिवन्धिनी न भवति लायाः सर्वाकारैतुमशक्यत्मा५ दिति चेत् । न ; संयुसेरपि तथात्वेन नैसल्यवादप्रतिबन्धित्वानुपपत्तेः । ___ अथ विधिसमय पब तस्य स व्यापारः कथं विध्यनुवादेन भवेत् ? "अपूर्व प्रसिद्धतया पिधेरभुचावायोगास । नपि तस्मादायी से तस्य व्यापारः सदा प्रत्यक्षस्यै. माऽभावात् इति ने प्रत्यक्षात् "विधेवासरत्यवच्छेदः । मा भूदिति चेत् ; विधिरपि न भवेत , तस्य तद्रूपत्वात् "विधेर्विधेयासत्त्वव्यवच्छेदरूपत्त्यात्" [ब्रह्मासिक पृ० ४५] इति १. मण्डत्वचनात । मा भूदु विध्यनुवादेन सदसाव्यपघटेदः प्रत्यक्षात तद्रूपतयैव सदुषगमात् । तदनुषादेन तु तावच्छेदः प्रत्यभिज्ञानादेव प्रत्यक्षविहिले घटे तदनुवादेन तन्न स्मरणोपनीतस्य । तदभावस्य 'नायमिह' इति प्रत्यभिज्ञया प्रतिपारिति चन; 'भूतले न घटः' इत्यपि प्रतिपत्तिस्त एवेत्यलमभिनिवेशेन । यदि विधिप्रत्याक्षत एवं अन्यव्यवच्छेदः स तर्हि भूतले घटादेरिक प्रतिक्षणपरिणामादेरपि स्यात् तद्विधितात यापि तस्य प्रसिपसेरिति चेत ; अस्ति प्रतिपत्तिः न तु १५ प्रमाणम् , अर्थक्रियाकारित्वादिलिलोपनीतेन तत्परिणामानुमानेन वाध्यमानत्वात् , न सहि घटादियषच्छेदेऽपि प्रमाणप, आम्नायेनैव अभेदविषयेण बाधनादिति चेत्त; न तस्य प्रसिविधास्य. मानत्वात् । तसो भेदस्य प्रत्यक्षत एव प्रतियोरुपपन्न भुक्तम्-'स्वलक्षणमसङ्कीर्णम्' इति । असङ्गीणपदेन स्वलक्षणस्य विशेषात्मकत्वं समानपदेन च सामान्यात्मकत्वमुक्तम् । अत: सामान्यविशेषात्मकत्वात् सर्व वस्तु सविकल्पकामेव नाऽसहायस्जमात्रम् । अत एपाह२० 'सविकल्पकम्' इति । सत्यम् ; अस्ति भेदस्य प्रत्यक्षादिना प्रतिपत्तिः, न तु वस्तुसत्यम् , आम्नायेनैवअभेदविधयेण बाधनात् । न चैवम् मानायस्यापि भेदविशेपस्य "तस्मादसिद्धिः बाध्यमानदेन अप्रमाणत्वादिति मन्तव्यम् ; तत्वावेदनलक्षणस्यैव प्रामाण्यस्य वेब हेर्न वाधनान व्यवहाराविसंवादलक्षणस्य, अवस्तुविषयत्वेऽपि अविद्यासंस्कारस्वैर्येण सम्भवात् , तस्य चन तेन धनम् अविरोधान् । कथमेवं प्रत्यक्षादेः तदपेझेणैव तेन माधवमिति चेत् ? नः स्वरूपप्रतीर्ति प्रत्येक 'तस्य तदपेक्षत्यात् न स्वार्थप्रतीति प्रति लधस्वरूपख स्वत एव सदुपपत्ते, अन्यथा प्रामाण्यमेव । न स्यात् स्वकार्य प्रति निरपेक्षतथैव 'सँदुषपः । स्वरूपप्रतीसिहेतुत्यस्य तु न तेन बाधनं तत्त्वा. . State दक्षु मशक्यस्यैन । २ असत्यनिषेधः । ३ पूत्रमप्रसिद्धत्या। ४ असाधनिषेधः । ५ विधेयारत्वस्य व्य-०, 40, प० । प्रत्यक्षत्वात् आ०,००। प्रत्यभिज्ञान: । ८ प्रतिक्षपरिणामविविसराया 1 " ९ प्रत्यक्ष एवं सा० १० प्रलक्षात् । १. प्रायो। १२ अन्नाधन ! १३ स्थ रस्तु-०, २०, १०। १५ "प्रत्यक्षादीनां तु व्यावहारिक भाष्यम् , अविद्या संस्कारस्य स्थग्ना व्यवहारविषयाभावात् ।"-प्रालि पृ.१०।१५यक्षापेक्षेणब । १६ अभमायस्य प्रत्यपरत्वान। १० भाषधोपपसः ।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy