SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ ४६३ प्रथमः प्रस्थाप्रस्ताव' १११२२ ] वेदभागस्यैव बाधनात् तत्रैव विरोधान् । तदविशेषादाम्नायस्यैव किन प्रत्यक्षादिना बाधनमिति चेत् ? न; प्रत्यक्षादितः तदपेक्षतया परत्वेन आम्नायस्यैव बलीयस्त्वात् । बलीयसा दि १ दुर्दस्य वा लोकरत् न तेन तस्य । इयते च पूर्वापवादेन परस्य बलीयस्त्वम्, यथैकत्व. ज्ञानस्य ततोऽपि विज्ञानस्य तस्य तदुपमर्देनोपपत्तेः । ततो न भेदस्य वस्तुसत्वम् "प्रत्यक्षादो तस्वादनस्य " ३६ सर्व यदयमात्मा" [वृहदा० २।४२६] इति, "आत्मैवेदं ५ सर्वम्" [छान्दो० ७१२५|२] इति, " सर्व वै खल्विदं ब्रह्म" [अन्दो० ३|१४|१] इति water सर्वाभेदभवद्योदयता बाधनात् । तन्न वस्तुतः स्वलक्षणन्यासङ्कीर्णत्वं प्रतिभाससात्रादेव व्यवहार सिद्धप्रामाण्यात् उदुपपत्तेरिति चेत् किमिदम् आम्नायस्थ अभेद विषयत्वम् ? तत्परिज्ञानत्वमिति चेत्; न; अचेतनत्वात् । वरपरिज्ञानं प्रति हेतुत्वमिति चेत् : तत्परिज्ञानमपि यदि विषयायविरितं वहिं तस्य स्वतस्तथा प्रतिपत्तों भेद एव १० तदर्थः स्यान्नाभेद इति कथं तेन प्रत्यक्षादेः भेदविषयस्य बाधनम् ? एकवाक्यतया सदुवोद्रलतस्यैवोपपतेः । अप्रविपत्तौ च व्यतिरेकस्य तदव्यतिरेकात् तत्परिज्ञानस्यापि न प्रतिपतिरिति कथं ततः सर्वाभेदस्याधिगतिः ? प्रतिपत्रन्तरगतादपि ततस्तत्प्रसङ्गात् । व्यतिरेकेणैव तस्याप्रतिपत्तिर्न रूपान्तरेणेति चेत्; न; प्रतिपत्तयोरेकत्र विरोधात् । अविरोधे यां भेदाभेद तदुपपत्तेः कुतो न तत्त्वावेदनमेव प्रामाण्यम् आम्नाययत् प्रत्यक्षादेरपि १५ भवेत् । अव्यतिरिक्तमेव ततस्तदिति चेत्; न; निलत्वेन अफार्यत्वापतेः । नित्यो हि तद्विपयः सर्वाणः परमात्मा ""स वा एष पहानज आत्माऽजगेऽमरोऽमृतोऽभयो " [] ४/४/२५] इति श्रवणात् । कथं तव्यतिरेके तत्परिज्ञानस्यानित्यस्वं यत आम्नायादुत्पत्तिः । तत्र तत्मानतिरिक्तम् । नाप्यव्यतिरिक्क्म् मायामयत्वेनावस्तुत्वात् वस्तुनैव (a) व्यतिरेकेतर विकल्पोपपत्तिरिति चेत न तर्हि सस्य कार्यतापि, अवस्तुनि तस्या २० अप्यप्रसिद्धेः । तत्र आम्नायस्य स्वतः तत्परिज्ञानहेतुत्वेन वा तद्विषयत्वम् यतस्तेन प्रत्यक्षाप्रतिपीडनमुपपद्येत । सत्यध्याम्नायाद् मह्मणः परिज्ञाने -- F श्रम तच्चेत् समर्थ न वपुष्पाद् भक्ते कथम् ? प्रतिभासवलाश्वेन तस्यासत्यपि दर्शनात् ॥ ११०३ ॥ विना कार्येण सामर्थ्यमपि तस्य न युध्यते । कार्यार्थमेव यल्लोके तत्प्रसिद्धिपदं गतम् ॥ ११०४ ॥ कार्यमस्ति प्रपञ्च मिथस्तस्माच 'यदि । मित्रमेष कथन स्यादसङ्कीर्ण स्वलक्षणम् १ ॥ ११०५३॥ 7 १ विरोधाविशेषात् । २ प्रत्यक्षापेक्षतया । ३१ पूर्वी प्रकृतिक" - मी०सू० ६१५५५४ । मिति पयव्यतिरिरवेन । ७ विषयात् परिज्ञानम् ॥ ८ स एष श्र०, २०,१० । १०त्मक कार्यम् । ९. सत्यस्यादा- ० ० ० २५ i
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy