________________
म्यायविनिश्वयविवरणे
[ ९।१२३
तच्छतिरवस्तुभूतैव, असदपि चन्द्रद्वित्वादिकं प्रकाशयतरादेः वस्तुत एष शक्तेरवि चेत्; न; चक्षुराद दोषतः तच्छक्तिभावात् । न चात्मनि कविशेषः, "निष्कलं निष्क्रिय शान्तं निरवद्यं निरञ्जनम्" [ श्वेता० ६.१९] इति तत्र निर्दोषताया एव श्रमणासू । - ततः शकिल्या अवस्तुसनेवासाविति कथं तदान्नायस्य प्रामाण्यं यतस्तेन प्रत्यचादेर्भेदस्य ५ वाधनम् ? शक्तिमन्त्रे तु शास्त्रमेतत्कार्यं तद्ध्यतिभिन्नखाभ्युपगन्तव्यम्, अन्यथा तत्त्वानुपपते: ।
१०
१५
४६६
ततो यथार्थवादमा कार्याविभिद्यते ।
२:
प्रधानादेरपि तत्कार्यजन्मनि ॥११०९॥
न च तद्भेदविज्ञानमाम्नायेोपपते । तथैव स्तम्भकुम्भादिर्ययास्वं कार्यजन्मनि ॥ १११०॥ समर्थो भवे त्रासमर्थादन्यतः स्वयम् । नैकत्वrtateतो बाधा तज्ज्ञानस्यापि युज्यते ॥ ११११ ॥ न तत्कार्थभेदखानमपीडयन् । स्तम्भादिनिर्माधाय भवति प्रभुः ॥ १११२३ तस्मात् सामर्थ्यलिङ्गोत्थमनुमानमवाधितम् । 'परस्परसी वस्तु क्स्त्र निश्रयात् ॥ १११३ ॥
इमेवाह 'समर्थम्' इति । यस्मात् स्वकार्ये समर्थ शकं स्वलक्षणम् तस्मात् सङ्कीर्णम् इति । स्वलक्षणस्य स्वरूपमाह- 'स्वगुणैरेकम्' इति । स्वयहणेन परगुणै रेकत्वाभावादयन् "चोदितों दधि खाद" [ ३१८२ ] इत्यादेरनवकाशस्थं दर्शयति । गुणशब्देन च तस्य सामान्यवाधित्वात् गुणपर्यययोरुभयोरपि ग्रहण अव २० वा 'सहक्रमविवर्तिभिः" इति । सूत्रे तु पृथक्पर्येयोपादानस्य प्रतिपादितमेव प्रयोजनम् । कुखः पुनरेवं स्वलक्षणमिति चेत् १ आह- 'समर्थम्' इति ।
>
अर्थक्रियासमर्थ यत् स्वलक्षणमुदीरितम् ।
द्रव्यपर्ययात्मैव बुद्धिमद्भिर्नियते ॥ १११४ ॥
न द्रव्यं नच पर्यायो लोभयं व्यतिभेदवत् । राष्ट्रमर्थक्रियायां यत् तत्प्रतीतिर्न विद्यते ॥ १९१५॥ निवेदयिष्यते चैतत् यथास्थानं सविस्तरम् । विस्र स्थीयतां तस्मादिदानी मुच्यते परम् ॥ १११६ ॥ 'भिम' इत्येतदसमानस्य मतमाशङ्कते -
यदि शेषपरावृते रे कज्ञानमनेकतः । इति ।
१ - दि थ-आ०, ब०, प० २ एक्वाम्नायः ३ यत् आ०, प० । ४५० वा २३१५
परानपेक्षम् ।