SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ १९९२३] भैयामा प्रत्यक्षप्रस्ताव ४७ एकज्ञानाविं, तदेकसिद्धिी, तस्कस्य नानायवसाधारण्य(ग)स्थूलस्य ज्ञानमतीन्द्रिर एकशाला न रूकवाद, गिअनेकता अनेकरमान् परमायोः । कोशात्? शेषपरावृतः शेषाः तम्झान प्रत्यहेतयः प्रत्येकावस्था: परमाशवः तेभ्यः परावृत्तिः सञ्चयलक्षण यस्मिन् तस्माविति । तथा हि-वटादावेकज्ञानं संचितानेकनियन्धनम् एकज्ञानत्वात् दूरविरलफेशेषु तज्ज्ञानबन् । ततो न तद्लात् अक्रमादनेकस्वभावस्कस्य सिद्धिरिति परस्या- ५ फूलम् । 'यदि' इति तदवोतनार्थम् । अत्रोत्तरमाह अनर्थमन्यथाभासम् [ अनशानां न सशयः ॥१२३॥ इति । 'एकज्ञानम्' इत्यनुवर्तते । रत् न विद्यते अर्थः अर्थक्रियासमयः यस्मिस्तत् अनर्थम्, 'नोऽर्थात् ' शाकटा० २१११२२८] इति काभावः, समासान्तस्यानित्यत्वात् । अथवा अर्थो न भवतीत्यनर्थः स्थूलाकारस, सोऽस्यास्तीत्यनर्थम् , अभ्रादिषु दर्शनादकार. १. प्रत्ययात् । अनर्थवे निमित्तम् 'अन्यथाभासम्' इति । अर्थो थेन व्यवस्थितोऽनेकाऽस्थूलप्रकारेण तस्मादन्येन एकस्थूलप्रकारेण भालः परिच्छेदो यस्मिन् तद् अन्यथाभासम् । यद्. न्यथाभासं सदनर्थम् यथा दूरविरलकेशेषु स्थूलै कझान , तथा च घटादापि तज्ञानम् , वथा च कथं तस्य प्रत्यक्षत्वं भ्रान्तस्यात् ? स्थूलाकार एव तस्य तत्रं न नीलादाविति चेत् । कथमेकस्यैव तत्वमतत्त्वञ्चापि रूपम् ? अन्यथा घटादेरपि मानेकरूपत्वस्याविरोधान् न स्थूला. १५ कारेऽपि तस्य विभ्रम इसि कथं तत्रापि सनत्य न भवेन ? दूरे सदाकारस्य असत एष दर्शमानमिति चेत् ; मीलादापि मैवप् , तस्यापि क्वचिदसत एकोपल भात् । यत्र साधोप. नियातः तत्रैव सस्यासत्वं न सर्वत्रेति चेत् ; नः स्थूलाफारेऽपि तुरुक्चात् । ___ कथं या दूरोपलभ्यस्य सदाकारस्यास त्वम् ? प्रत्यासत्तो सद्विविक्तानामेष केशानामुपल. म्भादिति चेत् ; कीरशास्ते केशाः ? स्वावयवापेक्षया स्थूला एथेति चेत् ; असन्म एव वस्तुत: २० सहि तेऽपीति कथं तेषां सञ्चयः कथं का स्थूल्यनज्ञान हेसुत्थम् असतां तदयोगात् । निरंशपरमाणुस्वभाग एवेति चेत् ; न तेषां प्रत्याससावप्युपलभ इति कथं ततस्सदाकारस्यास यतस्तनिदर्शनात् घटादावपि तदसत्यम् ? भवतु स्थूलबत् नीलादावपि तस्य मानावयवसाधारणसया सविकरूपत्वेन विभ्रम एक "समालम्बने प्रान्तम्" [ ] इति वचनात् । प्रत्यक्षस्य तु तस्य व्यवहt- २५ प्रसिद्वादविभ्रमादिति चेत् ; न तहि सतो यहि निरंशार्थसिद्धिः अतदाकारत्वात , अन्यथा आकारवादण्याचावात् । ततः स्थूलार्थस्यैव सिद्धिनेत । न तहिं सस्य निर्विकल्पकत्वम्, सविषयस्य साधारणतया सविकल्पकल्येन सामर्थ्यजन्मनि सिस्मिन्नपि तरवस्यैवोपपसे। इतिसूत्रेण विहितस्य कञ्चत्यमस्याभावः । २“देश्यः" शाकटा० ३३१४२१ ३ स्यन्त. खम् । । "परमार्थतस्तु सकलमालम्बने भ्रान्तमेव ।"-90 चार्तिकाल. २११९६ । ५ तयाफारशानस्य । ज्ञानेनिन - - -
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy