Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith
View full book text
________________
न्यायविनिश्चयविवरणे
सपETHATARImanticTLEASE
-LM.....-..-IPTIJALA
PARIYAnmotswanatio
यदैव हेतुः तदैव फलं यथा प्रचीपकाल एक प्रकाशः, वर्तमानसमय ए च प्रपक्षहेतुश्चक्षुरादिव्यापारः ततः प्रत्यक्षमपि तदैव न पूर्व नापि पश्चात् तदा नियम एव च तस्य क्षणभङ्ग इसि येत् ; कुतस्तत्समयनियमः व्यापारस्य ? प्रत्यक्षस्य तत्समयनियमादिति चेत् । न ; परस्पराश्रयात्-पूर्वेणोत्तरस्य तेन च पूर्वस्य सिद्धेः । तद्विषयात्प्रत्यक्षादिति चेत् । तसोऽपि कस्मात्तस्य ५ सनियम एवावगम्यते न पूर्वापरसालशिवमपि ! तय दिवस विवि मेत् ; न शायरी स्वतः प्रतिपत्तिः पूर्ववहोणत् । अनुमानादनन्तरीक्तादिति चेत् ; न ; तथापि 'कुतस्तत्समय. नियमः' इत्यादेरुपस्थामादनस्थितेश्च ! तातोऽनुमानात् तत्प्रतिपत्तिः । नापि घस्तुत्वादिलिहोत्थान : ततः परिणामस्यैव सिद्धरिति निवेदनारा ।
तन्न 'मात प्रत्यक्षश्य ततः एकत्वस्यापरिज्ञानम्"; समस्यैशासि। कति १० द्विपर्ययस्य तु प्रतीतेः भवत्येय ततस्वत्परिज्ञानमित्यनयैव कारिकया निवेदयति-तथा
अयं लोकप्रसिद्धः क्षणभङ्गोनः कथञ्चिदक्षणिकात्मा ज्ञानांश: प्रत्यक्षाविज्ञानभागो द्रव्यापरनामा सम्यग् अकल्पितत्वेन प्रतीयते । कथं पुनरवमहादिपरापरपर्यायाणां भेदे सति उदात्मनः प्रत्यक्षस्य क्षणमनोनत्वमिति चेन : भेदवदभेदेनापि प्रतीतेतीले च पर्यत.
योगानुपपत्तेः । प्रतीतिरेव कुसस्तश्रेति चेत् । स्वत पत्र पित्रज्ञानवत् । अस्ति हि नील. १५ पीलादिनानाकारयापिनो वामस्य स्वतः प्रतिपत्तिः । एतदेवाह- 'अर्थ' इत्यादिना । अनि
नीलपीतादिविलक्षणपरमाणून आकारयन्ति अनुकुर्वन्तीत्यर्थाकाराणि, सानि ध तालि विवेकोनानि अभेन सदेकत्वसाधनं परकीयमशक्यविषेषनरवं सूचितम् । अर्धाकार. थियेकोनानि च तानि विज्ञानानि 'प नीलाावभासरूपाणि रोषाम् अंशो व्यापकभागः
स यथा अनुभवगतत्वेन कश्चित् चिकानवादिमते सम्प्रतीयते तथा प्रागुत्तोऽपि इत्येचं २० व्याख्यानार्धमेव श्रोभयत्रापि अंशग्रहणम् , अन्यदेवमेय भूयात
तथार्य क्षणमलोनविज्ञानस्य प्रतीयते ।
अर्थाकार क्विकोनविज्ञानस्य यथा क्वचित् ।।१११७|| इति ।
चित्रश्च विज्ञानभवश्याभ्यपगमनीयमेव क्षणभरे कान्तवानिमोऽपि इति, अन्यथा सर्वभावनि स्वभावतापतेः । निरूपितझैतत्- "चित्रमेकमनिच्छद्भिः" [ पृ. २५६ 1 ) २५ इत्यादौ । ततः प्रत्यक्षत एव नियाकुलता यहिरन्तश्च स्वगुणपर्यायसावात्म्यस्य प्रतिपसे सूक्तमुक्तम्-- 'स्त्रगुणैरेक सहक्रमवित्तिभिः' इति ।
एवं स्थिते परिणामस्य निठाकुलवान् समेव बस्तुलक्षणभागमाविरोधेन कृश्यन् सलमणं तस्त्रार्थ सूत्रेण दर्शप्रति--
सहायः परिणामः [स्थासविकल्पस्य लक्षणम् । इति ।
४
१-मयस्ता -आर, २०, ५०। २ इत्युक्त पटते इत्यन्वयः । ३-परतु प्रतीतेः आ०,
१ प्रतीतोप आग, घ, प० ५ अन्यवनेय -आ०, या, ५०६० स० ५।

Page Navigation
1 ... 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609