Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 533
________________ .. . भ्यायविनिश्चयविधरणे {१।१२३ सतो यदुक्तम्-"प्रत्यक्षं कल्पनापोडमर्धसामोदरपतेः" ] इति; सत्र अर्थों यदि परमाणुः : असिद्धो हेतु।। स्थुलश्चेत : उत्तानीत्या विरुद्धः। ततो यदि भ्रान्तम: ने निर्विकल्पम् , तच्चेत् ; न भ्रान्तम् , इति महानयं सङ्कटप्रवेशः परस्य । सतः सिद्ध प्रत्यक्ष एवं सहविषर्तिभिरेकं स्वलक्षणम् । व्यावहारिक्रमेव तत्तथान तास्विमिति येत न ध्यवहारानन्यस्य तत्त्वस्याभावात , अप्रतिपसे । वन सम्चितपरमाणुनिबन्धनस्वं प्रत्यक्षस्थ । निरस्तश्च तत्सम्यय: सान्तरनिरन्सरचिन्तया । तदेवाह- अनंशाननराशयः। पशियहुत्वापेक्षया बहुवचनम् । ततो निषिद्धमेतत अर्चस्व "भागा एवावभासन्ते सनिविष्टास्तथा सथा ।" (हेतु० टी० पृ० १०६] इति ; सनिदेशस्यैव अनशेष्वभावात् , स्थूलप्रतिभासस्यैव च भागप्रतिभासविरोधिनोऽनुभषात । १० कुः पुनविनतम् चितिभिरकम्' इति ? प्रत्यक्षत इति पेत् ; न देन क्षणभङ्गिमा समिहिसस्यय गुणस्य' प्रहणान् न पपरसमयभाविना वदा तस्याभावात् । तथापि पहणे देशकालव्यरहितस्य सर्वस्यापि प्रहमा सर्पस्य सर्वदर्शित्वं प्रमाणान्तर. वैयर्य प्राप्नुयात् । न च तेषाममहणे सदेवत्वं स्वलक्षणस्य शक्यमवगन्तुम् , व्यापक प्रतिपत्तेाग्यातिपत्तिनान्तरीयकत्वादिति चेत् ; भवेदेवम् , यदि तस्य क्षमत: सिलो १५ भवेत् , न चैवम् । तथा हि- 'न तस्य स्वत एवं तरिसद्धिः । तेन पूर्वापरयोरग्रहणे तयावृत्तिस्मस्य तस्य दुरवबोधत्वात् व्यावृत्तिप्रतिपत्ते, व्यावयंप्रतिपत्तिनान्तरीयकत्वात् । प्रहन्छ यद्यतत्कालेम; बहिर्षिधानामपि भवेन । तत्कालेन चेत् ; व्याइतमेतत्"तत्कालेनैव तत्कालव्यावृत्तिास्मनो गृह्यते" [ ] इति । मायन्यतः प्रत्यक्षात : "अत एय, अनभ्युपगमा सदस्य तत्स्वभावरवान् । पूर्वापरापरिज्ञानेऽपि भवत्येव स्वतः प्रतिपत्तिरिति चेत् । तद्विपर्ययस्यापि किन्न तथा बहिरन्तश्च प्रतिपत्ति: सस्यापि कचनिन्दसरस्वभावस्यस्याविशेषात् ? अणिकतयैव उभयत्रापि पस्तूनां प्रतिमासनादिति चेत् । म: एकतयापि प्रतिपसेर्दर्शनात् । अध्यारोपितमेवैकल्यं तत्र विकल्पेन प्रतीयते न मास्तरमिति चेत् ; विकल्पेनापि कयमसदाकारण तस्य महणम् आकारबादवैकल्यप्रसद्भात् ! तदाकारस्वत न सर्वथा तदवस्तुत्कापते । २ पास्तुना तत्पतिपत्तिः ; अन्यत्रापि झानवैयपिसे । । : 1"अर्धस्य सामध्यग रामुखयादित्याह । द अर्थस्य समनिश्पद्यमान सदूपमेनानुर्यात् ।"-. वातिकाल२११५२ १ २ गुणग्रह आ०, २०, ५.१३ तस्व स्वर एक तसिद्धिरित्यत्र न तस्य प्रत्यक्षान्तरस्तत्मिद्धिरिति दसध्यम् । तत्कालनेर तत्कालख्यातिरामनी परत इत्यत्र अात्मशब्देन प्रथम प्रत्यक्ष प्रायम्" .........."मनु ल-कहतेन निबास्त्रनुपाविमा प्रश्नान्तरण प्रथमप्रत्यक्षाय तत्कालव्याप्रति शुत इयत्र ध्यास्वभावात् न्याहरुमैतदित्यु कयं युक्त स्थदिति न शनीयम् ; प्रवक्षस्य वा कालायत्तित्वेनाक्षणिकत्वं तथा पञ्चतमत्यात्यापि अक्षरणकरवं सम्मपत्यविसंवादात , तथा परस्य क्षमाग विश्वतरीत्यभिप्रायेगोसम्वाद ।"-सा. ट्रिक। " कालेन आOR., ५. | " "तथा होत्यादि प्रतिपादिनप्रक्रियाल एन ।"-नाटिक। ६ तामस्त अ०, १०, २० । ७ - वस्यानि-आर, २०, ५०1८ अनिकाया ।

Loading...

Page Navigation
1 ... 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609