Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 531
________________ म्यायविनिश्वयविवरणे [ ९।१२३ तच्छतिरवस्तुभूतैव, असदपि चन्द्रद्वित्वादिकं प्रकाशयतरादेः वस्तुत एष शक्तेरवि चेत्; न; चक्षुराद दोषतः तच्छक्तिभावात् । न चात्मनि कविशेषः, "निष्कलं निष्क्रिय शान्तं निरवद्यं निरञ्जनम्" [ श्वेता० ६.१९] इति तत्र निर्दोषताया एव श्रमणासू । - ततः शकिल्या अवस्तुसनेवासाविति कथं तदान्नायस्य प्रामाण्यं यतस्तेन प्रत्यचादेर्भेदस्य ५ वाधनम् ? शक्तिमन्त्रे तु शास्त्रमेतत्कार्यं तद्ध्यतिभिन्नखाभ्युपगन्तव्यम्, अन्यथा तत्त्वानुपपते: । १० १५ ४६६ ततो यथार्थवादमा कार्याविभिद्यते । २: प्रधानादेरपि तत्कार्यजन्मनि ॥११०९॥ न च तद्भेदविज्ञानमाम्नायेोपपते । तथैव स्तम्भकुम्भादिर्ययास्वं कार्यजन्मनि ॥ १११०॥ समर्थो भवे त्रासमर्थादन्यतः स्वयम् । नैकत्वrtateतो बाधा तज्ज्ञानस्यापि युज्यते ॥ ११११ ॥ न तत्कार्थभेदखानमपीडयन् । स्तम्भादिनिर्माधाय भवति प्रभुः ॥ १११२३ तस्मात् सामर्थ्यलिङ्गोत्थमनुमानमवाधितम् । 'परस्परसी वस्तु क्स्त्र निश्रयात् ॥ १११३ ॥ इमेवाह 'समर्थम्' इति । यस्मात् स्वकार्ये समर्थ शकं स्वलक्षणम् तस्मात् सङ्कीर्णम् इति । स्वलक्षणस्य स्वरूपमाह- 'स्वगुणैरेकम्' इति । स्वयहणेन परगुणै रेकत्वाभावादयन् "चोदितों दधि खाद" [ ३१८२ ] इत्यादेरनवकाशस्थं दर्शयति । गुणशब्देन च तस्य सामान्यवाधित्वात् गुणपर्यययोरुभयोरपि ग्रहण अव २० वा 'सहक्रमविवर्तिभिः" इति । सूत्रे तु पृथक्पर्येयोपादानस्य प्रतिपादितमेव प्रयोजनम् । कुखः पुनरेवं स्वलक्षणमिति चेत् १ आह- 'समर्थम्' इति । > अर्थक्रियासमर्थ यत् स्वलक्षणमुदीरितम् । द्रव्यपर्ययात्मैव बुद्धिमद्भिर्नियते ॥ १११४ ॥ न द्रव्यं नच पर्यायो लोभयं व्यतिभेदवत् । राष्ट्रमर्थक्रियायां यत् तत्प्रतीतिर्न विद्यते ॥ १९१५॥ निवेदयिष्यते चैतत् यथास्थानं सविस्तरम् । विस्र स्थीयतां तस्मादिदानी मुच्यते परम् ॥ १११६ ॥ 'भिम' इत्येतदसमानस्य मतमाशङ्कते - यदि शेषपरावृते रे कज्ञानमनेकतः । इति । १ - दि थ-आ०, ब०, प० २ एक्वाम्नायः ३ यत् आ०, प० । ४५० वा २३१५ परानपेक्षम् ।

Loading...

Page Navigation
1 ... 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609