Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith
View full book text
________________
४६३
प्रथमः प्रस्थाप्रस्ताव'
१११२२ ]
वेदभागस्यैव बाधनात् तत्रैव विरोधान् । तदविशेषादाम्नायस्यैव किन प्रत्यक्षादिना बाधनमिति चेत् ? न; प्रत्यक्षादितः तदपेक्षतया परत्वेन आम्नायस्यैव बलीयस्त्वात् । बलीयसा दि १ दुर्दस्य वा लोकरत् न तेन तस्य । इयते च पूर्वापवादेन परस्य बलीयस्त्वम्, यथैकत्व. ज्ञानस्य ततोऽपि विज्ञानस्य तस्य तदुपमर्देनोपपत्तेः । ततो न भेदस्य वस्तुसत्वम् "प्रत्यक्षादो तस्वादनस्य " ३६ सर्व यदयमात्मा" [वृहदा० २।४२६] इति, "आत्मैवेदं ५ सर्वम्" [छान्दो० ७१२५|२] इति, " सर्व वै खल्विदं ब्रह्म" [अन्दो० ३|१४|१] इति water सर्वाभेदभवद्योदयता बाधनात् । तन्न वस्तुतः स्वलक्षणन्यासङ्कीर्णत्वं प्रतिभाससात्रादेव व्यवहार सिद्धप्रामाण्यात् उदुपपत्तेरिति चेत् किमिदम् आम्नायस्थ अभेद विषयत्वम् ? तत्परिज्ञानत्वमिति चेत्; न; अचेतनत्वात् । वरपरिज्ञानं प्रति हेतुत्वमिति
चेत् :
तत्परिज्ञानमपि यदि विषयायविरितं वहिं तस्य स्वतस्तथा प्रतिपत्तों भेद एव १० तदर्थः स्यान्नाभेद इति कथं तेन प्रत्यक्षादेः भेदविषयस्य बाधनम् ? एकवाक्यतया सदुवोद्रलतस्यैवोपपतेः । अप्रविपत्तौ च व्यतिरेकस्य तदव्यतिरेकात् तत्परिज्ञानस्यापि न प्रतिपतिरिति कथं ततः सर्वाभेदस्याधिगतिः ? प्रतिपत्रन्तरगतादपि ततस्तत्प्रसङ्गात् । व्यतिरेकेणैव तस्याप्रतिपत्तिर्न रूपान्तरेणेति चेत्; न; प्रतिपत्तयोरेकत्र विरोधात् । अविरोधे यां भेदाभेद तदुपपत्तेः कुतो न तत्त्वावेदनमेव प्रामाण्यम् आम्नाययत् प्रत्यक्षादेरपि १५ भवेत् । अव्यतिरिक्तमेव ततस्तदिति चेत्; न; निलत्वेन अफार्यत्वापतेः । नित्यो हि तद्विपयः सर्वाणः परमात्मा ""स वा एष पहानज आत्माऽजगेऽमरोऽमृतोऽभयो " [] ४/४/२५] इति श्रवणात् । कथं तव्यतिरेके तत्परिज्ञानस्यानित्यस्वं यत आम्नायादुत्पत्तिः । तत्र तत्मानतिरिक्तम् । नाप्यव्यतिरिक्क्म् मायामयत्वेनावस्तुत्वात् वस्तुनैव (a) व्यतिरेकेतर विकल्पोपपत्तिरिति चेत न तर्हि सस्य कार्यतापि, अवस्तुनि तस्या २० अप्यप्रसिद्धेः । तत्र आम्नायस्य स्वतः तत्परिज्ञानहेतुत्वेन वा तद्विषयत्वम् यतस्तेन प्रत्यक्षाप्रतिपीडनमुपपद्येत । सत्यध्याम्नायाद् मह्मणः परिज्ञाने --
F
श्रम तच्चेत् समर्थ न वपुष्पाद् भक्ते कथम् ? प्रतिभासवलाश्वेन तस्यासत्यपि दर्शनात् ॥ ११०३ ॥ विना कार्येण सामर्थ्यमपि तस्य न युध्यते । कार्यार्थमेव यल्लोके तत्प्रसिद्धिपदं गतम् ॥ ११०४ ॥ कार्यमस्ति प्रपञ्च मिथस्तस्माच 'यदि । मित्रमेष कथन स्यादसङ्कीर्ण स्वलक्षणम् १ ॥ ११०५३॥
7
१ विरोधाविशेषात् । २ प्रत्यक्षापेक्षतया । ३१ पूर्वी प्रकृतिक" - मी०सू० ६१५५५४ । मिति पयव्यतिरिरवेन । ७ विषयात् परिज्ञानम् ॥ ८ स एष श्र०, २०,१० । १०त्मक कार्यम् ।
९. सत्यस्यादा- ० ० ०
२५
i

Page Navigation
1 ... 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609