Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith
View full book text
________________
.
प्रथमः प्रत्यक्षप्रस्ताका
- .
-
.
..
.-
-.
स्यारत्नप्रसङ्गान् । निवेदितवन । तन्न विभ्रभे तद्विवेकप्रतिभासः ।
मा भूत् स्वरूपस्यैव स्वतः प्रतिभासात् , तद्विवेकस्तु वध विचारबुद्धय वावगम्यत इति येन् ; न तयापि प्रत्यक्षाविधाने तत्र सद्विवेकस्य दुरवबोधत्वात् । विधानन्ध विवेचनात् प्रागेव न युगपत् । नापि पश्चात् ; तस्याऽसिद्धरवेन अनुवादायोगे तदनुवारेन तत्र तसिवेचनस्यायोगान् । 'ह भेदप्रतिभालो नास्ति' इति विधिपूर्वच विवचनम्, न च तद् यु- ५ श्रेयापार: स्यात् विधिसमय एष तस्याः क्षणिकत्वेन नाशात् | अक्षणिकत्वे तु प्रत्यक्षस्यापि सत्त्वान किन्नसें त्र्यापारः स्यात् यतो विधायकमेव सतू न निषेधकनिति नियम्येत भवतु अन्यत. दुखरेव विवेचनं व्यापार इति चे; म; तैयापि तस्याविधाने कथं तत्र तद्विवेचनम् ? तद्विधाने त - देव तव्यापारः तव तस्या अपि भावान्न विवेचन विपर्ययात् । पुनरपि भवतु' इत्यादिवचने न परिनिष्ठानम् | उन्न तत्र भेदप्रतिभासा विभ्रमात् स्वतः परतश्च तद्विषेकस्याऽअतिपत्तेरिति सिद्धं १० प्रत्यक्षरय दविषयत्वं निर्यावनागोपालमपि प्रतिपत्तः ।
कथं पुनः प्रत्यक्षं विधिव्यवच्छेदयोः युगपदेव प्रवर्तमान विध्यनुयादेन व्यवच्छिनत्ति 'भूतले. म घटः' इति ? विधेरपूर्वसिद्धत्वेन अनुवादायोगादिति चेत् ; : "तस्यैकमाघृते । न हि विधिव्यवच्छेदयोः तस्य गुणप्रधानभावेन वृत्तिः यदेवमुच्येत अपि तु परस्परस्वभावतया प्रधानयोरेव ममापि व्यवच्छेचे तत्प्रवृत्तिः यसो व्यवछैद्यस्य देशकालव्यवहितस्य तेनाऽग्रहणात् १५ 'कर्थ तब्यनच्छेदस्य ततः प्रतिपत्तिः' इति पर्यनुयुष्येत विधिषत स्वरूपत एव तत्प्रतिपत्तेरित्युक्तस्वात् । ततो यदुकम्- "अनवभासे हि तत्र व्यवच्छेो व्यवच्छेदमात्रं "स्यात् न [ब्धपच्छेदः कस्यचित् [नासि० पृ० ४५] इति । तदुपपन्नम् , ''सर्वस्थ वा स्यात्" [प्रसि० पृ. ४५] इत्येस नोपपन्नम् ; निषेभ्यविशिष्टतया ततस्तस्प्रसिपोरनभ्युपगमात् । कुतस्तईि 'भूतले ने घटः इवि' इति पेत् ; न ; भक्तोऽपि न घटे" पटाभावः' इति कुतः २० प्रतिपतिः ? प्रत्यक्षादेवेति चेत् । न ; विधिमात्रस्यैव समापारत्वात् । तदसरवनिषेधोऽपि वस्यैव व्यापार इति चेत् । स यदि पूर्व स एव समापारो न पश्चादाकी विधिः, तदा प्रत्यक्षत्यापरमात् । ततो यथेदं विधिवादिनोच्यते -
"आहुविधात प्रत्यक्ष न निपेद्ध विपश्चितः ।
नैकत्व आगमस्तेन प्रत्यक्षेण विरुद्धयते ॥" [ असिं० २५१] इडि ; २५ तथा निषेधचादिनापि वक्तव्यम्
आहुनिषेद्ध प्रत्यक्षं न विधान विपश्चितः । २ शून्यत्व भागमस्तेन प्रत्यक्षेण विरुध्यते ||११०२॥
.....
....
..
लन्यैव तत् आ०,००। २ न च तत्र सद्धा -आ०, ३०, २० । ३ विवेचनम् । • विवेचनात्मकः। ५ तस्मापि वि-भा., ०, प० ६ प्रत्यक्षस्य । ७ भेदप्रतिभासविवेचनम् । ८ राव भा०, ०,१०। प्रत्यक्षद रपूरले सिबल्देन ता० । १. प्रत्यक्षस्य । प्रत्यक्षोण । १ "२ व्यवच्छेदः कस्यनित"-प्रशसिनन पर प्रति हमा० म०प० । १४ घटेषु 2-मा०, ब०, १.

Page Navigation
1 ... 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609