Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith
View full book text
________________
९।१२४]
प्रयमा प्रत्यक्षतामा 'कस्तुमेव विकल्पान्तरेण प्रहममिसि ; न ; तथापि कथमतदाकारण' इत्यादेभ्रमणाद. परिनिधान । कथाविपचदाकारस्वं तु नानेकान्तविद्विषामुपपन्नम् । तदुक्तम्
"विरोधानोमयकात्म्य स्वावादन्यायविद्विपाम्" [आप्तमी ० श्लो० ३] इति ।
वस्तुतो विषिक्त एव विकल्पमतदाकारात , अधिवकस्तु विभ्रमादिति चेन् ; विषेकस्य ५ प्रसिपचौ ए विभ्रमः ! निश्चयाभावादिसि चेस् ; न ; प्रत्यक्षेऽपि तदापत्तेः । तथा च अयमेतत्- "प्रत्यक्षं कल्पनायोडं प्रत्यक्षेणैव सिध्यति ।" (प्र. बा. २११२३] इति , सद्विभ्रमाकान्तादेव सदभावप्रसिद्धरयोगात् । च तदाकारस्यासविधानान विभ्रा इति चेत् । इसरत्र कुतस्सस्सन्निधानम् ? वासनात इति धेन ; न ; सस्रः प्रत्यक्षसमयेऽपि भाशत् । सत्या अपि मै प्रयोधः सखेसोरभावात् पश्चात प्रत्यक्षादेव सहशापरापरविषयान् तत्पनोधे युक्स बरसासनिधानं तदवियफविभ्रमश्च विकल्प इति चेन; कुसस्तहि प्रधानादिवासमाप्रबोध: यतस्तविकल्पः । न चायं मास्येव बलमुपलभात् । अचलातु प्रत्यक्षेऽपि स्यात् । संभ तद्विवेकप्रतिपत्त्यै तविभ्रमा
___ सत्यमिदम् , न हि विकल्पस्यापि स्वतस्तद्विनमः, विकल्पान्तरादेव सावादिति बेत् । तवोऽपि , सविषयान ; तदयोगात् । तविषयल्ये व पूर्वयत्प्रसङ्गाम् । लबाभि १५ 'उदन्तरात्तत्कएपनायाम् अनयमापसे।।
___मभूद्विकल्प एवेति चेत् ; किमिदानी कल्पनापोडग्रहणेन व्यायामानान् ? कि काभान्सपाहणेन मानसवन्द्रियस्यापि विभ्रमस्य तुल्यन्यायतयाऽनुपपत्तेः । ततः ससि विभ्रमे सद्विवेकः तमानस्याऽप्रतिपय एव वक्तव्यः । न च सावता योधरूपतयाऽपि तस्याऽप्रविपत्तिरेष विभ्रमासिद्धिप्रसङ्गात् "अप्रत्यक्षोपलम्मस्य नार्थदृष्टिः प्रसिद्धयति" [ इति २० अचनात् । भवत्वमिति चेन : सिद्धा नहि क्षणभङ्गस्यापि प्रत्यक्षे तद्वदप्रतिपत्तिः । एतनेवाह
नयाऽयं क्षणभको न ज्ञानांशः सम्प्रतीयते ।
अर्थाकार विवेको न विज्ञानांशो यथा कथित् ॥१२४॥ इति । तथा तेन प्रकारेण अयं परप्रसिद्ध क्षणभ म सम्प्रतीयते । कीदृशः । ज्ञानांशः शानस्य प्रत्यक्षादः अंशो माग | य क इघ ? इत्याह क्रचित् विकल्पादों विभ्रमझाने यथा २५ येन तदनुभवाभावप्रकारेण अर्धाकारात् रधुलादिलक्षणात विवेको मानावे न सम्प्रती. पते । श्रीशः विज्ञानांश इति | सदंशकच तस्मात प्रतिपन्नात अप्रतिपन्नत्वेन कथञ्चि
-
प्रस्थक्षे यदि क्षणभस्य न स्वतः प्रतिपत्तिः, मा भू अनुमानात भवर
येव । तथा हि
१ वस्न्यै व-आ०, २०, ५० । २ वासमायः । ३ वः आ.व., प० । ४ "प"सादि। सप्तमीत्यर्थः । ५ ततोप्यतद्विष-श्रा०, ५०,५०। ६ तदनन्तरा-भा०, ०,१०। ७ तत्वसन २० पु. ४०11 तुसना-साथसं.लो. २०७४।

Page Navigation
1 ... 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609