SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ ९।१२४] प्रयमा प्रत्यक्षतामा 'कस्तुमेव विकल्पान्तरेण प्रहममिसि ; न ; तथापि कथमतदाकारण' इत्यादेभ्रमणाद. परिनिधान । कथाविपचदाकारस्वं तु नानेकान्तविद्विषामुपपन्नम् । तदुक्तम् "विरोधानोमयकात्म्य स्वावादन्यायविद्विपाम्" [आप्तमी ० श्लो० ३] इति । वस्तुतो विषिक्त एव विकल्पमतदाकारात , अधिवकस्तु विभ्रमादिति चेन् ; विषेकस्य ५ प्रसिपचौ ए विभ्रमः ! निश्चयाभावादिसि चेस् ; न ; प्रत्यक्षेऽपि तदापत्तेः । तथा च अयमेतत्- "प्रत्यक्षं कल्पनायोडं प्रत्यक्षेणैव सिध्यति ।" (प्र. बा. २११२३] इति , सद्विभ्रमाकान्तादेव सदभावप्रसिद्धरयोगात् । च तदाकारस्यासविधानान विभ्रा इति चेत् । इसरत्र कुतस्सस्सन्निधानम् ? वासनात इति धेन ; न ; सस्रः प्रत्यक्षसमयेऽपि भाशत् । सत्या अपि मै प्रयोधः सखेसोरभावात् पश्चात प्रत्यक्षादेव सहशापरापरविषयान् तत्पनोधे युक्स बरसासनिधानं तदवियफविभ्रमश्च विकल्प इति चेन; कुसस्तहि प्रधानादिवासमाप्रबोध: यतस्तविकल्पः । न चायं मास्येव बलमुपलभात् । अचलातु प्रत्यक्षेऽपि स्यात् । संभ तद्विवेकप्रतिपत्त्यै तविभ्रमा ___ सत्यमिदम् , न हि विकल्पस्यापि स्वतस्तद्विनमः, विकल्पान्तरादेव सावादिति बेत् । तवोऽपि , सविषयान ; तदयोगात् । तविषयल्ये व पूर्वयत्प्रसङ्गाम् । लबाभि १५ 'उदन्तरात्तत्कएपनायाम् अनयमापसे।। ___मभूद्विकल्प एवेति चेत् ; किमिदानी कल्पनापोडग्रहणेन व्यायामानान् ? कि काभान्सपाहणेन मानसवन्द्रियस्यापि विभ्रमस्य तुल्यन्यायतयाऽनुपपत्तेः । ततः ससि विभ्रमे सद्विवेकः तमानस्याऽप्रतिपय एव वक्तव्यः । न च सावता योधरूपतयाऽपि तस्याऽप्रविपत्तिरेष विभ्रमासिद्धिप्रसङ्गात् "अप्रत्यक्षोपलम्मस्य नार्थदृष्टिः प्रसिद्धयति" [ इति २० अचनात् । भवत्वमिति चेन : सिद्धा नहि क्षणभङ्गस्यापि प्रत्यक्षे तद्वदप्रतिपत्तिः । एतनेवाह नयाऽयं क्षणभको न ज्ञानांशः सम्प्रतीयते । अर्थाकार विवेको न विज्ञानांशो यथा कथित् ॥१२४॥ इति । तथा तेन प्रकारेण अयं परप्रसिद्ध क्षणभ म सम्प्रतीयते । कीदृशः । ज्ञानांशः शानस्य प्रत्यक्षादः अंशो माग | य क इघ ? इत्याह क्रचित् विकल्पादों विभ्रमझाने यथा २५ येन तदनुभवाभावप्रकारेण अर्धाकारात् रधुलादिलक्षणात विवेको मानावे न सम्प्रती. पते । श्रीशः विज्ञानांश इति | सदंशकच तस्मात प्रतिपन्नात अप्रतिपन्नत्वेन कथञ्चि - प्रस्थक्षे यदि क्षणभस्य न स्वतः प्रतिपत्तिः, मा भू अनुमानात भवर येव । तथा हि १ वस्न्यै व-आ०, २०, ५० । २ वासमायः । ३ वः आ.व., प० । ४ "प"सादि। सप्तमीत्यर्थः । ५ ततोप्यतद्विष-श्रा०, ५०,५०। ६ तदनन्तरा-भा०, ०,१०। ७ तत्वसन २० पु. ४०11 तुसना-साथसं.लो. २०७४।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy