Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith
View full book text
________________
•पायविनिश्रयविवरण
१।१२३
मा
सनिषेधे * बागमः किं याप्राभं यो येन चिरुज्यत इति चेतन: साभेदेऽपि तुझ्यवान् । सत्यम् ; २ वस्तुतः त्रापि सनुभयम , अविधानिवन्धत तु विश्व इति चतः न ; अन्यचागि संदृतिनिधिनस्य भावाच । सैव कथं तप्रेति चेत् । अविद्या
कथमिवस्त्र ? अथाविद्या विद्याऽद्वैतप्रतिवन्धिनी न भवति लायाः सर्वाकारैतुमशक्यत्मा५ दिति चेत् । न ; संयुसेरपि तथात्वेन नैसल्यवादप्रतिबन्धित्वानुपपत्तेः ।
___ अथ विधिसमय पब तस्य स व्यापारः कथं विध्यनुवादेन भवेत् ? "अपूर्व प्रसिद्धतया पिधेरभुचावायोगास । नपि तस्मादायी से तस्य व्यापारः सदा प्रत्यक्षस्यै. माऽभावात् इति ने प्रत्यक्षात् "विधेवासरत्यवच्छेदः । मा भूदिति चेत् ; विधिरपि न
भवेत , तस्य तद्रूपत्वात् "विधेर्विधेयासत्त्वव्यवच्छेदरूपत्त्यात्" [ब्रह्मासिक पृ० ४५] इति १. मण्डत्वचनात । मा भूदु विध्यनुवादेन सदसाव्यपघटेदः प्रत्यक्षात तद्रूपतयैव सदुषगमात् ।
तदनुषादेन तु तावच्छेदः प्रत्यभिज्ञानादेव प्रत्यक्षविहिले घटे तदनुवादेन तन्न स्मरणोपनीतस्य । तदभावस्य 'नायमिह' इति प्रत्यभिज्ञया प्रतिपारिति चन; 'भूतले न घटः' इत्यपि प्रतिपत्तिस्त एवेत्यलमभिनिवेशेन । यदि विधिप्रत्याक्षत एवं अन्यव्यवच्छेदः स तर्हि भूतले घटादेरिक
प्रतिक्षणपरिणामादेरपि स्यात् तद्विधितात यापि तस्य प्रसिपसेरिति चेत ; अस्ति प्रतिपत्तिः न तु १५ प्रमाणम् , अर्थक्रियाकारित्वादिलिलोपनीतेन तत्परिणामानुमानेन वाध्यमानत्वात् , न सहि
घटादियषच्छेदेऽपि प्रमाणप, आम्नायेनैव अभेदविषयेण बाधनादिति चेत्त; न तस्य प्रसिविधास्य. मानत्वात् । तसो भेदस्य प्रत्यक्षत एव प्रतियोरुपपन्न भुक्तम्-'स्वलक्षणमसङ्कीर्णम्' इति । असङ्गीणपदेन स्वलक्षणस्य विशेषात्मकत्वं समानपदेन च सामान्यात्मकत्वमुक्तम् ।
अत: सामान्यविशेषात्मकत्वात् सर्व वस्तु सविकल्पकामेव नाऽसहायस्जमात्रम् । अत एपाह२० 'सविकल्पकम्' इति ।
सत्यम् ; अस्ति भेदस्य प्रत्यक्षादिना प्रतिपत्तिः, न तु वस्तुसत्यम् , आम्नायेनैवअभेदविधयेण बाधनात् । न चैवम् मानायस्यापि भेदविशेपस्य "तस्मादसिद्धिः बाध्यमानदेन अप्रमाणत्वादिति मन्तव्यम् ; तत्वावेदनलक्षणस्यैव प्रामाण्यस्य वेब हेर्न वाधनान व्यवहाराविसंवादलक्षणस्य, अवस्तुविषयत्वेऽपि अविद्यासंस्कारस्वैर्येण सम्भवात् , तस्य चन तेन धनम् अविरोधान् । कथमेवं प्रत्यक्षादेः तदपेझेणैव तेन माधवमिति चेत् ? नः स्वरूपप्रतीर्ति प्रत्येक 'तस्य तदपेक्षत्यात् न स्वार्थप्रतीति प्रति लधस्वरूपख स्वत एव सदुपपत्ते, अन्यथा प्रामाण्यमेव । न स्यात् स्वकार्य प्रति निरपेक्षतथैव 'सँदुषपः । स्वरूपप्रतीसिहेतुत्यस्य तु न तेन बाधनं तत्त्वा.
.
State
दक्षु मशक्यस्यैन । २ असत्यनिषेधः । ३ पूत्रमप्रसिद्धत्या। ४ असाधनिषेधः । ५ विधेयारत्वस्य व्य-०, 40, प० । प्रत्यक्षत्वात् आ०,००। प्रत्यभिज्ञान: । ८ प्रतिक्षपरिणामविविसराया 1 " ९ प्रत्यक्ष एवं सा० १० प्रलक्षात् । १. प्रायो। १२ अन्नाधन ! १३ स्थ रस्तु-०, २०, १०। १५ "प्रत्यक्षादीनां तु व्यावहारिक भाष्यम् , अविद्या संस्कारस्य स्थग्ना व्यवहारविषयाभावात् ।"-प्रालि पृ.१०।१५यक्षापेक्षेणब । १६ अभमायस्य प्रत्यपरत्वान। १० भाषधोपपसः ।

Page Navigation
1 ... 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609