Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith
View full book text
________________
४१० रायविनियविधरणे
[१।१०६ ण्वारब्धं विपर्ययान् , सतो न युक्तं सन्न ग्रहणमिति चेत् ; न; महतोऽपि परमायाराणुकादिक्रमेण प्रादुर्भावात् पारम्प येण परमाणुनिश्वत्वेन सत्र प्रहणोपपसे सबसेषु अन्यदध्यक्षम् अपरे योगा विदुःजानन्ति । कीदृशेवित्याह- 'तुल्य' इत्यादि। समायो दृत्तिः कार्यस्य स येषामस्तीति
समवायिनः कार्योपादामहेतवः संयोगेन सहिताः समयायिनः संयोगसमवायिनः 'शाकपा५ र्थिवानिवदुत्तरपदसोपी समासः। संयोगप्रहणमुपलक्षणम्-निमित्तान्तरस्थापि । सादिया
संयोगस्य तेषु समवायाद, कालवेशादेश्व संयोगादिति प्रतिपत्तव्यम् । तुल्यजातीयाश्च ते संयोगसमवायिनश्च तुल्यजातीयसंयोगसमवाधिनः तुल्यजातीयत्वं कार्यद्रव्यापेक्षम् । कार्यस्य द्रव्यस्य हि पार्थिवस्य पार्थिवा एव, आप्यस्य चाप्या एव समवाधितो नान्य इति । एवमन्यनापि । वेपु तुल्यजातीयसंयोगसमवायिषु इति । अत्र प्रतिविधानमाह
कारणस्याक्षये तेषां कार्यस्योपरमः कथम् ॥१०६॥ इति । सेवा वैशेषिकादीनां कथा ? न कथञ्चित् । कार्यस्य अवयविनोऽन्यस्य उपरमः कादाचित्कत्वम् । कदा ! कारणस्य परमाणुलक्षणस्य अक्षये नित्वत्वेन स्वरूपावैकल्ये इति ।
तात्पर्यमत्र--कार्यस्य हि कात्र सत्तासम्बन्धात् । न चासौ सतः', एतद् वैयया॑न् । नाप्यसतः; स्वरशृङ्गादेरपि प्रातः | अपि तु प्रागसतः फारशसामन्याः "प्रागसतः सत्ता१५ सम्बन्धः कार्यत्वम्' [ ] इति गचना । न च कारणस्थाझये प्रागपि कार्यस्यासत्वं
सत्यस्यैथोपपसे, परमश्रस्य तस्य सति तस्मिन्नव इयम्भावात् । असति सस्मिन्मभावादेव तस्य तस्परसन्नत्वं न तु सति भावनियमादिति येत: सत्यप्वभाव किंनिवन्धनम् ? स्वभावनिबन्ध मत्वे भवनस्यापि तत्रिबन्धनत्वापत्ते:, नित्यत्वसमस्य चोभयत्राप्यविठोपात् । शक्तिवैकल्यमिति
चेत् ; न; पश्चादप्यभरत्नप्रसङ्गात् । न हि नित्यस्य पश्चादपि द्वैकल्यप्रच्युतिः, अनित्यत्वापत्तेः। २० एतदर्थमेव च 'अक्षये' इत्युक्तम् ।
कथं वा शक्तिविकलस्य यस्तुत्वं व्योमकुसुमवत् १ अर्थान्सरशक्तिसम्बन्धादिति चेत्; न; अनुपकारिणरतत्सम्बन्धायोगात् अतिप्रसङ्गात् । न च शक्तिविकलस्योपकारित्वम् ; अवस्तु. त्वात् । पुनरव्यर्थान्तरशक्तिसम्बन्धाद्वस्तुत्वकल्पनायाम् अनवस्थापत्तेः । न च शत: कुवश्चि
दुपकाये नित्यत्मान् । नित्यत्वे कथं तत्कार्यस्य प्रागभाव इति चेत् ; न; एवमपि परस्यैव २५ पर्यनुयोगइन् । अनित्यैव शक्तिः, गभाविन्यास्तस्याः कारणादुत्पत्तेरिति चेत्, न; सत्यविकले
कारणे तत्मागमावस्याप्यनुपपत्तेः। सतोऽपि कारणस्य स्वशक्तिवैकल्यात्तस्याः प्रागभवनमिति चेत्; म; 'पश्चादप्यमवनप्रसङ्गान्' इत्यादेराम्नायान् अनवस्थोपनिपालाश्च ।
।
समयाय -आ.ब., प० । २ सत एव बैं-आद०,०३ "स्वकारपसम्बन्धः कार्यत्वम्"- न्यो० १० १२९ । "प्रागसतः ससासमक्या या कार्यसमित्येकै"-प्रश० क० पृ. १०। ४ कारणाधीनस्य । ५ कार्यस्य । ६ बाक्तिवैदस्यपरयुतिः। ७ सम्म पर्व -०, २०, ५० ८ शक्कैः ।। चेत् तन्ना , २, प.।

Page Navigation
1 ... 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609