Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 492
________________ ११११२ प्रथमः प्रत्यक्षप्रस्ताव काययः तेषाम् , कथं 'मानम्' इति वक्ष्यमाणेन सम्बन्धः मान तोलनम् । फीरशामा ? समितकमयोगियां पृथगवधारिताः समिता, तेच ते पुनः क्रमेण तुलीयोगिनश्व समित क्रमेयोगिणः तेषाम , आ कुतः तेषां सोलनम् ? आ कुत्तश्च समितकमयोगिणस्ते १ इत्याह आतिलकात् । तिलपरिमाणं तिलक तदवधीकृस्य स्तः प्रभृति वा । दृश्यते हि तिलकस्यैकस्येयच्या तोलन पुनरसदपल्यासे तदधिकस्य तावदेवं याद रक्तिकाया:, सत्रापि तापदेवं ५ यावन्माषकादेस्तोलनम् । एवम् अल्पस्यांशुकस्य प्रथमभियसया पुनस्तदवचविना क्षेपे तधिकरय तत्रापि तावरेचे यापत्तन्तोः, तत्रापि तावदेवं यावदन्त्यावयविनः पटादेर्भवति तोलनम् । तन्न वस्तुराशिगवस्थापि सम्भवतः सम्भवस्यतोलनम् । यत्तु कापसभारमध्यपासिनोऽशुकस्येयेति ; तदपि न सारम ; निपुणवाणिज्ञां तत्रापि तोलनस्यैव प्रतीतेः । अतो यथोलनम् असम्भव एष तद्विषयस्येति भावः । महति वार्थराशी तोल्यमाने शसस्य प्रमाणानवधारणम? अवयविनामिति चेत् । आइ स्थूलममाणानवधारणे ॥१९॥ अस्पभेदाग्रहान्मानमनामनुषज्यते । इति । स्थलस्य अवयविनः प्रमाणमियमा तस्यानधारणमनिधयः तस्मिन्नभ्युपगम्यमाने , मानं परिच्छेदः 'पटोऽयं बटोऽयम्' इत्यादिना रूपेण परमाणनामनुषज्यले प्राप्नोति । वमा ए यतो भयं तदेवापतितं परमाणुदर्शनाद्विभ्यतस्तस्यैव प्राप्नेः । सत्र हेतुमाह-'अल्पभेदाग्रहात्' इति । पटापेश्चया सन्तबस्सदपेश्या तदवयवाखापेक्षयापि सदययवा यावस्परमाणत्रः अल्पभेषा अवधिन एव तेषामर्थराशो तोल्यमाने प्रत्येकमियपया तक्ष्ग्रहाइप्रतिपत्तेः। अंशित्वेन पटस्व सन्यादीनामियसया । अप्रहात्परमामूनां परिझानं प्रसभ्यते ॥१०१९॥ तेवामप्यपरिझाने बहिनि विवर्जितम् । जगत्प्राप्नोति योगाना दोषोऽयं दुरुपक्रमः ॥१०३०॥ तनावविना तदा तदनवधारणम् । अवयवानामिति चेत् ; नाह अंशुपातानुमाष्टरन्यथा तु प्रसज्यते ॥११शा इति । अन्यथा रपरिकस्पिताइक्यदिनों तदवारण नाक्यवानामिवि प्रकाराइन्येन अवयवानामपि तदषधारणमिति प्रकारेण प्रसस्यते प्रसक्तिभवति । अवयविनामेव केवानि. मोमिणव ता०।२-योगिनः काक०,०1३ अल्पमेदादिति मा०,५०, प00-बाबानाभाग,१०, प..

Loading...

Page Navigation
1 ... 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609