Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith
View full book text
________________
भधमा प्रत्यक्षप्रस्ताव ४० ६३ ] इति । तदपि भवत्येव ; यदि संशया प्रमाणप , प्रमाणोपदर्शितस्यैव वस्तुरूपयोपपत्तेः । अश्यथा सर्वस्य सर्वार्थसिद्धेः नामेदवादी' 'तमविशयीत ! यदि च विरोधात् न यात्मक वस्तु कथं ब्रह्मणः प्रतिपन्नेतरस्वभावत्वम् ? प्रतिपत्रमेव प्रल तस्त्रमाणात् नाप्रतिपन्न मिति चेत् । न ; भेदविवेनाऽपतिपतेः । सेनापि प्रतिपत्तों में तत्र भेदविभ्रमः स्यात् , नहि रहे पीतविवेफेन प्रतिपन्ने पीतविभ्रमः । विवेकस्याऽनिशयाद्विम इति घेन् । न; ५ प्रतिपत्तेरेन निश्चयत्वात् , अन्यथा आनन्दादेरप्यनिश्चयेन विभ्रमविधयत्वे प्रमाणवेद्यमेव ब्रह्म न भषेत्-'विभ्रमाकान्सन तथा इति विरोधात् । प्रतिपसेरपि आनन्दादाधेव निश्चयो न सद्विवेक इति चेत् ; न ; प्रतिपत्तेरपि निश्चयेतरात्मत्वानुपपरो: विरोधात् । अन्यथा प्रमण एव प्रतिपत्रेतरस्वभावत्वमविशति बसो क्षेत्र --
"एकसमविरोधेन भेदसामान्ययोर्थदि ।
न द्वयात्मता भवेससादेकनिर्भक्तभागवत् ॥' [ असि० २।१८ ] इति । अन्यथा प्रमण्यप्येवं अन्
एकत्वमविरोधेन प्रतीतेतरयोयदि ।
न पारमता भवेत्तस्मादेकनिर्भक्तभागवत् ॥१०८८॥ इति । सदेवं द्रव्यपर्यायसामान्यविशेषात्मकत्वं मावस्य प्रफञ्चोक्तमुपसंहृत्य दर्शयन्नाह -- १५
स्वलक्षणमसङ्कीर्ण समान सविकल्पकम् ।
समर्थ स्वगुणोरेक सहक्रमविवर्तिभिः ॥१२२।। इति ।
लक्ष्यते इस्थम्भावेन गृहाते येन सलक्षणाप, स्य स्वरूपं लक्षणं यस्य तत् स्वलक्षणम् , शेतनमन्यद्वा वस्तु , न हि तस्थान्येन लक्षणम् । अन्येनैव क्रियावादिनां ध्यस्य लक्षा मिति चेस् ; गुणादेरपि तेन कस्मान्न लक्षणम् ? ध्य एव तस्य भावादिति चेत् ; अलक्षिते २० तस्मिन् 'शत्रैव' इति कुतः ! लक्षितमेष तत् 'अन्येनेति चेत् ; R; क्रियावत्याद लक्षितलक्षणस्वेन वैयापत्तेः । अन्यस्यापि तस्मादर्थान्तरत्वं वेस् , daily तस्तस्यैव लक्षण न गुणादेरपि । द्रव्य एव तस्यापि भावादिति चेत् ; न ; 'अलक्षिते तरिमन्' इत्यादेरावृत्त्या चक्रकादश्यवस्थितेश्च । अनन्तिरवचेत् ;न; क्रियायत्वादेरेव तत्वापरो । तन अन्येन वल्लक्षितम् । क्रियाववादिनैवेति चेत् ; न ; परस्परानयात्- 'लक्षिसे तस्मिंस्तत्रैव क्रिया. १० यस्वादिः, तेन तलक्षणम्' इति ।
।
:-कादिनमति-तालवादीन्मदि-आ०, २०, प. बादी समति-सादिक । २ भेददादिनम् । ३प्रतिपसिरपि भा०, २०प०। "भवेदेकतरनिर्भकभाचवत्"-महासि०। ५ "मियानगुणवत्समधायिकारण म्यम् (वैशे.सू. १११:१५) इति वचन्यत्"मा०टिक । ६ "काणान्तरेण"-ला. टि.। . - लक्ष -बाब०,५०

Page Navigation
1 ... 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609