Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith
View full book text
________________
শ্বাশ্ববনিম্নখবৰ
[१।११ परिणामः । ससो पदुकम्--"योगिनां नित्ये तुल्याकृतिगुणक्रियेषु परमाणु मुक्तारमपन:सु नान्यनिमित्तासम्भव एभ्यो निमित्तेभ्यः प्रत्याधार विलक्षणोऽयमिति प्रत्ययश्यावृत्तिः तेऽन्त्या विशेषाः ।" प्रश. मा० पृ० १६८] इति ; सदयुरूम ; अन्यनिमित्तसम्भवस्य निर्वाधान , व्यावृत्तिप्रत्ययादेव अवगमात् । अन्स्यविशेषनिबन्धनत्ये तनिधित्वानुपपत्तेः । ५ ततो निष्प्रयोजनमेय संस्कस्पन वैशेषिकस्य । तवः खितम्-'समानभावः सामान्य विशेषोऽन्यः' इति ।
___सामान्यविशेषयोः अपेक्षाकृतत्वान्न वस्तुस्वभावत्यम् । न हि यत्तुस्वभावाः 'पुरुषेच्छया भवन्ति, तदनियमेन सेधामायनियमप्रसङ्गादिति घेत ; अत्राह--'ध्यपेक्षया
इति । अपेक्षा पुरुषेच्छा, तदभावो व्यपेक्षा, तया सामान्य विशेषन, तत्तो वस्तुस्वभावी १० च । न हिं सामान्यविशेषस्वभावश्ये भावः पुरुषेच्छामपेक्षते, स्वहेतोरेव तथोत्पत्तेः । तहिंी
कथं स्पण्यापेक्षया 'समानः' इति, कापेक्षया च "विलक्षणः' इति मुण्डे प्रत्यय इति येस् ! एवमपि प्रत्ययस्यैव सत्कृतवन सामान्यविशेषयोः । प्रत्ययोऽपि नीलावित्रत्ययवस् तन्मात्रादेव कस्मादभवन अपंक्षामनुसरतोति चेत् ! सत्यम् ; नानुसरत्येव प्रत्याश्त्ययः प्रत्यभिज्ञानस्य
तु सैय सामग्रीति तदेव तामनुसरति । नहि प्रतियोगिप्रतीक्षामन्तरेज एफरचयत् साश्य१५ वैसदृश्ययोरपि प्रत्यभिज्ञान सम्भवति । तदेवं द्रव्यपर्याययोरिव सामान्यविशेषयोरपि लक्षणोपपतेः उपपन्नं तदात्मकरवमर्थानाम् ।।
___ अनुपपन्नभेव एक य यात्मक' इति विरोधादिति चेत ; कुतो विरोधः १ .एव. मेवेति चेम्: गकिश्चित्तत्वं भवेत स्वेच्छाविरोधस्य सर्वत्र सम्भवात् । प्रसणत इति चेत् ।
क्व तेनासौ प्रतिपन्न: ? घटे घटयोश्च, तत्र एकत्वद्वित्वयोः द्वित्वकस्वविरुद्धयोरेच प्रतिपसेरिति २० चेत् । कीदृशो वो यत्र तत्प्रतिपत्तिः ? सामान्यमान विशेषमा थेति चेत्र ; म किञ्चित्तस्वं
तथाप्रतीत्यभावान् । सामान्य विशेषात्मा चेन ; न तर्हि विरुद्धमेकस्य रूप्यम् विरोषव्यापारि. तेनापि प्रमाणेन तदविरोधस्योपदर्शनान् । सामान्यचिशेषाभ्यामिव पटकुटीभ्यामपि पदस्य ध्यारमकत्व" किन्न भवतीति चेस् ? भवत्येव यदि प्रमाणमुपदर्शयति । न चैवम् , अतोन
भवति । ततो यदुवं मण्डनेन-"नेशानां वित्तिपिद्धार्थानां ज्ञानानां प्रामाण्यमेव युज्यते २५ संसयज्ञानवत" [ब्रह्मासिक पृ० ६३] इति ; सदसम्बदम् । तदर्धविप्रतिषेधस्यैव कुत्तदि
प्रसिद्धः । सधप्रामाण्यात्तसिधौ परस्पसमय:--'सरप्रसिद्ध्या सामाश्यम् ततश्च सत्मसिद्धिः' इति ।
यापरम्-"संशयविषयोऽपि द्वधात्मा स्यात् दयाभासस्वात्तख" असि.
।"पौरपक्षाच न हि वस्वनुवर्तते"-ग्राहालि २०६।२ अपेक्षाकृतत्वाम् । ३ अत्यभिचानम् । "एकत्त्य हास्मकता विरोधली, एकात म्यात्मकञ्चेति विशिष्ट्रिय।"-प्रहसि.कृ. १३ । "परस्परसभानरये स्यात्तामान्यविशेषवीः । सा तश्यतो नेर्द हूँ रूपयनुगमय -सवस-एलो० १७२२। हेनुकटी०१०५ । म. वार्तिकाल. ११२५ । 4. सू. सा. भा० २२२१३३ । १ -न ने आ०, ब०, १०। ५ "इवोरामासः प्रकाशो एस्सासी याभासः तस्य भावव तस्माद-सा० दि० ।

Page Navigation
1 ... 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609