Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 518
________________ १।१२१] प्रधार प्रत्यक्षमस्तायः स्वरूपसत्त्वस्यैव अभिसन्धिपृथकृतस्य विशेषणोपपत: नालोऽर्थान्तरस्य सत्त्वस्य प्रतिपत्तिः । अर्थान्सरमेव द्रव्याचेः सत्त्वम् , तस्मिन् भिसमामेऽप्यभिधमानत्वात् , प्रदोपादेः पर्वत. वत् । न चाभिलमानत्यमसिद्धम्: 'सटू द्रव्यम् , सन गुण, सत्कर्म' इति सर्वत्र द्रव्यादौ सल्लिअस्य सत्प्रत्ययस्याविशेषादिति चेन्; यास्तस्याऽविशेप: ? म ठावदेकरयम् प्रतिद्रस्यादि बढ़ेद. स्यैव प्रसिपस: । नापि सादृश्यम् ; सहशासो विषयस्यापि सशस्त्र प्रसिद्ध, तस्य च ५ प्रतिव्यादि भिशमानत्वात् । ___ चत्पुनः तदभेदे साधमातरम्-"विशेषलिङ्गाभावाच' [वशे० सू० १२११४) इति; तदपि न द्रव्योधभेदज्ञानस्यैव तसिझत्वात् । अभिन्नं हि नच्यादिभ्यः सत्त्वं प्रतीयते 'सद्व्याविकम् इति द्रव्यादिसामानाधिकरण्येन प्रतीतः । समवायात्तथा प्रतीति: नाऽमेनादिति चेन्न; अभेदादेव 'एको भावः' इत्यादी तत्तीर्दर्शनात् । न हि भावाद् अर्थान्तरात्मकमेकत्वं तत्सम- १. अपि सम्भवति संल्यास गुणवेम व्यसमयायित्वात् भावस्य च परसामान्चस्व अद्रव्यत्वात् । सस्मादभेद एव तस्य तस्मादिति तनियन्धनैव तत्सामानाधिकरण्यप्रतीति, तद्वत् सद्रध्यादिक. मित्यपि, अन्यथा हेतुफ्लभायस्याव्यवस्थितिप्रसमा । ततो न्यादियम् तदभेदेन प्रतीयमान भिन्नमेव सत्वम् । यद्येवं कथं तदात्मना सबैकत्वप्रसिज्ञान नस्येति येन् १ सहनयेन तन्मात्रस्यैवापोद्धारादिति त्रूमः । सन्न एकमर्थान्तरञ्च अध्यायः सस्वं सम्भवति । तद्वन् १९ द्रव्यत्यादिकमपि, तस्थापि शिव्यादि दम्यम् , मादिगंणा, उत्क्षेपणादि कर्म' इति प्रथिव्या. दिसमानाधिकरणतया प्रतीतेः, तदनन्तरमावस्य तद्वद्वेदस्य च उपपसिमलायातयात् । ततः सूक्तम्- 'समान भावः सामान्यम्' इति । अन्यो विसमानभावः विशेषः, विसःशपरिणामादेव भावेषु व्यावृतप्रत्ययस्योपपत्तेः। निस्यद्रव्येषु अन्त्यविशेषेभ्यो भिन्नेभ्य एत्र सदुपपत्तिरिति चेत् । कथमव्यावृत्तषु १० "सेभ्यरतदुपपत्तिः १ ते तत्र समयायादिति क्षेत" : सकिम् अध्यात्तानि ध्यावर्तयति ? तथा चेत् । न ; व्यावृत्तेस्तद्पत्ये विसदृशपरिणामसिद्धेः । अनपत्ये कथं सया तानि व्यावृत्तानि? व्यावृस्थन्तरकरणादिति चेन; अनवस्थापतः । न व्यावयति व्यावृत्ति प्रत्ययं सूपजनयतीति चेत् ; ; अव्यावृत्तेषु "तत्प्रत्ययस्य प्रान्तत्वप्रसङ्गान् अलोहिते लोहितप्रत्ययवस् । न घायं भ्रान्तः योगिनां भावात् । न हि तेषां भ्रान्ति:, निरुपालक्क्षानवतामेव तत्वोपपतः। तत: तुल्याकतिमुजक्रियेष्वपि परमाणु परस्परासम्मी कश्चिदा. कस्यादिव्यक्तिरेकी परिणतिविशेषो वक्तव्यः सो योगिनामयं प्रत्यय इति सिद्धो विसश. . सायस्य । २ द्रव्याभेद-भा०, २०, ५०॥ ३ सामानाविचारण्य ५ भायसमाथि । ५ एकत्वस्य । ६ भाचात् सामान्यात् । -राप्यत्र- ताल्यादेव तद-आ0, 10, 2018 "अन्तेषु झ्या अन्त्याः स्थाश्यविशेषकलादिशेपाः 1 बिनाशारम्भरहतेष नित्यान्चेष्वाकाशकालदेनाममा प्रतिद्रव्यमेफैकशी वर्तमानाः अत्याच्याशिवृदिलयः ॥"-प्रश. मा. पृ० १६८ ॥ १॥ निशेषेभ्यः 1 ११ न कि-श्रा, म०,०।१२ -दुतो ग्या- आ प । नित्यदश्यरूपरदे । १४व्यासिवश्व १५ सेमिस्वीपपसः ।

Loading...

Page Navigation
1 ... 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609