Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 516
________________ २११२१) प्रथमः प्रत्यक्षप्रस्तावः द्रव्यपर्यायाम केऽपि वस्तुनि । अस इदमपि प्रतीतिवमानभिज्ञतथैव तेनोकम "ऐकान्तिकायनन्यवाझेदाभेदी तयोर्भुवम् । अन्योन्यं वा तयाँ दो नियतो धर्मधर्मिणोः ।। तयोरपि भवेद् भेदो यदि येनात्मना तयोः । पर्यायो द्रव्यमित्येतद्यादि भेदस्तदात्मना । भेद एव तथा च स्यान्न चैत्रस्य विरूपता ! द्रव्यपर्यायरूपाभ्यां न चान्योऽस्तीह कश्चन || स्वभायो यन्निमित्ता स्यारयोरेकस्वकल्पना । ततस्तयोरभेदे हि स्वात्महानिः प्रसज्यते ।। तस्य भेदोऽपि ताभ्याश्चेद् यदि येनात्मना च ले । धर्मी धर्मस्तदन्यश्च यदि भेदस्तदात्मना ।। भेद एयाथ तत्रापि तेभ्योऽन्यः परिकरुप्यते । सेषामभेदसिद्ध्यर्थ प्रसङ्गः पूर्ववद्भवेत् ॥ न चैवं गम्यते तस्माद्वादोऽयं जालयकल्पितः।" हेतु० टी०४० १०७] इति । मन्यिवं प्रागेव प्रतिपादितम् 'एकान्तेन विभिन्ने च' इत्यादिमा । न चातिव्यवधान १५ यदनुस्मरणाय पुनरपि प्रसिपाछत तस्मानिसारशील इचार्य प्रतिमातीति येत : किम इषशब्दो. पादानेन ? साक्षादेव क्षणिकप्राज्ञस्य हरुछीलस्योपपत्तेः। ततो निर्वापत्यादनेकान्तस्य न तशादी जाल्मा, तन्त्र अभूर्स दोष घोषयतोऽर्वस्यैव (र्घटस्यैव) आत्मत्वात् ।। विकल्पस्योभयरूपत्वं निर्विकल्प-सविकल्पश्यावृत्तिभ्यामेव न बरतुतः पत्कथं तद्वदन्यवापि वास्तवत्वमनेकान्सस्येति चेत् । तस्य स्वरूपमपि अस्वरूपठ्यावृत्तिरेवेति अभाव एव विक. २० ल्पस्य । तया घ अनुमानस्यापि तद्रूपस्याभावात् निष्प्रयोजनत्वं सर्वहेतूनामिवि कि सत्पूर्वपदनाय (सत्प्रतिपावनाय) हेतुविन्दुः तद्विवरणं धार्च (बाचंट) स्थ. १ रातो वस्तुस एपोभवरूपत्वमनुमानविकल्पस्येति कथं तद्वदन्यत्रापि निर्दोषत्वममेकान्सस्य न भवेत् ? एतदेव पूर्वमुक्तम्--- __तादात्म्यनियमो हेतुफलसन्तानकडवेत् [न्यायवि० श्लो- ११९] इति । स: अनेकान्तः आत्मा यस्येति तस्य भावः तादाभ्यम् , सस्य नियमः निर्दोषस्वेन २५ अवश्यम्भावः । संच, हेतुफलम् अनुमानचिकल्या, स एव स्वीकारयोः सन्तन्यमानत्वात् सन्तान: तस्येव तद्वदिति । तस्मादमास्य एव अनेकान्तवादः इत्यचं त्याचंट) प्रत्येचमुच्यताम् अर्चवचटक, तदरमादुपरम दुस्तकंपक्षवलचलनात् । स्यावादाचलविदलमचुचुर्न तवास्ति नययनुः ॥१०८७॥ इति ।। साकार-आ०,०, "परस्मोऽसभीषयकारी स्त्"-ता०वि०। २ विकल्परूपस्य । ३ नियमः। प०। ५-दवाल्य आ-, ०१०॥

Loading...

Page Navigation
1 ... 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609