________________
२११२१)
प्रथमः प्रत्यक्षप्रस्तावः द्रव्यपर्यायाम केऽपि वस्तुनि । अस इदमपि प्रतीतिवमानभिज्ञतथैव तेनोकम
"ऐकान्तिकायनन्यवाझेदाभेदी तयोर्भुवम् । अन्योन्यं वा तयाँ दो नियतो धर्मधर्मिणोः ।। तयोरपि भवेद् भेदो यदि येनात्मना तयोः । पर्यायो द्रव्यमित्येतद्यादि भेदस्तदात्मना । भेद एव तथा च स्यान्न चैत्रस्य विरूपता ! द्रव्यपर्यायरूपाभ्यां न चान्योऽस्तीह कश्चन || स्वभायो यन्निमित्ता स्यारयोरेकस्वकल्पना । ततस्तयोरभेदे हि स्वात्महानिः प्रसज्यते ।। तस्य भेदोऽपि ताभ्याश्चेद् यदि येनात्मना च ले । धर्मी धर्मस्तदन्यश्च यदि भेदस्तदात्मना ।। भेद एयाथ तत्रापि तेभ्योऽन्यः परिकरुप्यते । सेषामभेदसिद्ध्यर्थ प्रसङ्गः पूर्ववद्भवेत् ॥ न चैवं गम्यते तस्माद्वादोऽयं जालयकल्पितः।" हेतु० टी०४० १०७] इति ।
मन्यिवं प्रागेव प्रतिपादितम् 'एकान्तेन विभिन्ने च' इत्यादिमा । न चातिव्यवधान १५ यदनुस्मरणाय पुनरपि प्रसिपाछत तस्मानिसारशील इचार्य प्रतिमातीति येत : किम इषशब्दो. पादानेन ? साक्षादेव क्षणिकप्राज्ञस्य हरुछीलस्योपपत्तेः। ततो निर्वापत्यादनेकान्तस्य न तशादी जाल्मा, तन्त्र अभूर्स दोष घोषयतोऽर्वस्यैव (र्घटस्यैव) आत्मत्वात् ।।
विकल्पस्योभयरूपत्वं निर्विकल्प-सविकल्पश्यावृत्तिभ्यामेव न बरतुतः पत्कथं तद्वदन्यवापि वास्तवत्वमनेकान्सस्येति चेत् । तस्य स्वरूपमपि अस्वरूपठ्यावृत्तिरेवेति अभाव एव विक. २० ल्पस्य । तया घ अनुमानस्यापि तद्रूपस्याभावात् निष्प्रयोजनत्वं सर्वहेतूनामिवि कि सत्पूर्वपदनाय (सत्प्रतिपावनाय) हेतुविन्दुः तद्विवरणं धार्च (बाचंट) स्थ. १ रातो वस्तुस एपोभवरूपत्वमनुमानविकल्पस्येति कथं तद्वदन्यत्रापि निर्दोषत्वममेकान्सस्य न भवेत् ? एतदेव पूर्वमुक्तम्---
__तादात्म्यनियमो हेतुफलसन्तानकडवेत् [न्यायवि० श्लो- ११९] इति ।
स: अनेकान्तः आत्मा यस्येति तस्य भावः तादाभ्यम् , सस्य नियमः निर्दोषस्वेन २५ अवश्यम्भावः । संच, हेतुफलम् अनुमानचिकल्या, स एव स्वीकारयोः सन्तन्यमानत्वात् सन्तान: तस्येव तद्वदिति । तस्मादमास्य एव अनेकान्तवादः इत्यचं त्याचंट) प्रत्येचमुच्यताम्
अर्चवचटक, तदरमादुपरम दुस्तकंपक्षवलचलनात् । स्यावादाचलविदलमचुचुर्न तवास्ति नययनुः ॥१०८७॥ इति ।।
साकार-आ०,०,
"परस्मोऽसभीषयकारी स्त्"-ता०वि०। २ विकल्परूपस्य । ३ नियमः। प०। ५-दवाल्य आ-, ०१०॥