________________
४५८
पायविनिमयविवर सहारम् धनसामा कारस्य सत्र कल्पितत्वादिति चेत् ; में ; स्वसस्तकरूपमस्य प्रत्यक्षवदसम्भवात् , अन्यतश्वानवस्थापतेः।
कुतो वा परस्पराभावरूपत्वं भेदाभेदयो ? प्रत्यक्षादिसाणादिति चेन् ; न ; सत्र सम्मूसितदुभयस्वभावस्यैव सादेर्भावस्य प्रतिभासनात् । मयादिति चेत् ; न ; स्वापि ५ सम्यगभिसन्धिलये प्रतिभासमानस्याप्येफस्य अपराभावत्वेनाप्रतिभासनातू , अपरन विधिवत्. प्रतिषेधस्याप्यनभिसन्धेः । एकाधारमाभिसन्धिस्तु मिथ्यैव प्रमाणव्यापारप्रतिद्वन्द्रिस्वादिति म सङ्कलेनान्योन्याऽभाषरूपस्वं द्रव्यपर्याययो, यतो द्रन्यस्यैव पर्यायरूपतया पर्यायस्यैव च अन्यरूपतया एकस्यैव रूप्यं न भवेन् । यदप्युक्तम्
"अन्योन्याभावरूपाश्च पर्यायाः स्युन भेदिनः ।
तद्विनाशेऽ] विनाशि स्याद्रव्यं वा कथमन्यथा ॥[हेतु दो पृ० १०६]इति;
तत्रापि पर्यायाणामभेदित्वं नाशित्वच द्रव्यस्य यदि कश्चित् ; अनुमतमेव, द्रव्यमेव नश्यति पर्यायनशात , पर्याय एव तिष्ठन्ति द्रव्याविनाशादिति प्रतीतिबलेनाभ्यनुज्ञानात् । एकान्तेन तु सत्कल्पनमनुपपनं तद्वलेन प्रनिक्षेपात् ; अन्यथा विकल्पज्ञानमपि तदाकारबदेकान्तेन
व्यावृत्तमेव नानुवृत्तमिति प्रत्याकार तद्भेदानोभयात्मकमेकं उद्धयेत् । तथा तदाकारयोरप्येका. १५ सेनाभेद एवेति निर्विकल्पकमेव तत् न कश्चिदपि विकल्प इति सन्निबन्धनाय बाआयत्र्यवहारस्या
भावात कथमनेकान्तदोपोद्घोषणम् । विकल्पकमेव या तदिति कथं तत्स्वधेदनस्य प्रत्यक्षस्वं कल्पनापोढस्यैष दुपपत्तेः नाप्यव्यतिरिक्तस्थानुमानस्वमिति अन्यदेव तत्प्रमाणं प्रमाणद्वयनियमव्यापाताय कल्प्येत । म पाऽस्वसंधि देवमेव तत् "सर्वचित्तचैहानाम् न्यायधि० पृ० १९]
इत्यादेविरोधान् । ततः कश्चिदेव तज्ज्ञानस्य व्यावृत्तत्वमभिन्नत्वव्य तदाकारयोरिति प्रतीति२० वशात् प्रतिपत्तव्यम् । तथा द्रव्यस्य नाशिवमभिन्नत्वन्द पर्यायाणामिति न कश्चिव्यापारः।
ततो थवा नेदं विकरूपे दूषणम्-'तद्धर्मयोराकायोः तवं क्षेत्र या तयोरनुप्रवेशे ऐकान्तिको भेदाभेदो, अननुरवशे धर्मधर्मिणोः भेद एष नापर। तथाहि येनारमना सामं सदाकाराविति प यदि तेन भेदः, सदाभेद एव नैकस्य दैरुप्यम् । न च ज्ञानतदाकाराभ्यामपरस्वभावो यनिमित्त.
स्स्योरभेदः । सतोऽपि "तस्मादि शानतदाकारयोरभेदः सदा " एव नताविति तयोः स्वमा. ३ बहानिः तस्मात्यो दोऽप्यस्तीति चेत् । तत्रापि येशत्मना झानं तदाकारौ तदन्यश्चेति यदि
तेन भेदः; सदा भेद एव तेषामप्यभेदसिवये "परस्वभावकल्पनायो पूर्वप्रसाऽनिवृत्तिः, धमित्वका तस्यैव स्थासदायत्तत्वात् मानतदाकारयोः । न चापरिनिधितापरापरस्त्रभावं तज्ज्ञानं प्रतीयते इति । कस्मान् ? एकान्ततोऽनुप्रवेशस्य, झानतदाकाव्यतिरिक्तस्य तदभेदरूपस्य यानभ्युपगमात् । न चैवं भेद एक तयोः । स्वत एव कथग्वित्परस्पराभिन्नसया मिधिपतील्युपारूढत्वात् । तथा
१ विकालयवनम् । २-मायभेदादिति आ०प०प०1३ कमेतन कश्चिद्विक-आ.ब.प.1 प्रत्यक्षस्योपपतः । ५ तदा आ०,०,१० । यदा भा.,40,401 ७ सम्मीद्विषयमम् । ८ विकल्पस्य ९ विकल्ये । .अपरखभावान्। ११ अभेद एक। १२ अपरखभावात्। १३-द्वपर-मा०,००