________________
१११२१
प्रथमः प्रत्यक्ष प्रस्ताव
पुनव्यपययोः सदात्मकमेकं वस्तु द्वयस्योपपत्तेः, अभेदेऽप्यन्यतरस्यैव सम्भवात् । कथदभेदे तु ताभ्यामभेदरूपस्याभे तद्वद्वेद एव स्यात् । भेरे सु परस्परविविताः श्रयः स्वभावा नैकस्तदात्मार्थः तेषामध्यभेदरूपस्यापरस्य कल्पनायामनन्तस्वभावत्वमेकस्यापतितः (तम्) परापरतरस्वभावपरिकल्पनस्यापरिनिष्ठानात् । न च तदभ्युपगमो वस्तुपलम्भविज्ञाने तद्रवभासनादिति चेत्; न; एकान्ततस्ताभेदयोः प्रत्यक्षादात्रप्रतिभासनाम्। न कथञ्चिदभेदेऽपि ताभ्यामन्य- ५ सदभेर्दरूपम् यदयं प्रसङ्गः किन्तु स्वरूपमेव द्रव्यस्य पर्यायेण पर्यायस्य द्रव्येणाभेदः, सथैष प्रत्यक्षादितः प्रतिपत्तेः । श्रवश्यं चैतदेवमभ्युपगन्तव्यम्, अन्यथा विकल्पस्यापि स्वषिष यापेक्षया निर्विकल्पेतरात्मनो ज्ञानस्याभावप्रसङ्गात् । शक्यं हि वैत्रापि वकुम् तदात्मनोर्भेदे ज्ञानद्वयम् अभेदेऽन्यतरत्वम् कथञ्चिदभेदे प्राध्यप्रसन्न इति । ततस्तत्राप्ययमेव परिहारः, स्वरूपमेव तस्य वयोश्च तेनाभेदः तचैव निरवयस्ववेदनाध्यक्षोऽविगमादिति । ततः १० प्रमावृत्तमजानतैवेदमपि तेनाभिहितम्
J
४४७
"एकान्तेन विभिन्ने च ते स्थातां वस्तुनी स च । aat: केन विभिश्राभ्यामभिश्रस्य विभेदतः ॥ तेषामभेदर्थमभित्र यदि कल्प्यते । अम्मस्यभावस्तस्यापि तदभेदप्रसिद्धये ॥ कल्पनीयः स्वभावोऽन्यः तथा स्यादनवस्थितिः । वान्तस्वभावमर्थसामर्थ्यभाविनि ।
"ज्ञानेऽवभासते तेन तथैवोपगमो भवेत् ।" [हेतु० टी० पृ० १०५ ] इति । थेदमपि
"ऐकान्तिकत्वभेदः स्यादभिनाद् भित्रयोर्यदि ।
भेद एवं विशीर्येत तदेकाव्यतिरेकतः ॥" [हेतु०टी० पृ० १०५ ] इति । द्रव्यपर्यायाभ्याम् अभ्यस्याभेदरूपस्याभावे तस्मात्तयोर्विकल्प सदाकारयोरियाभेद परि. शङ्कनत्यैवानुपपत्तेः । यदप्युक्तम्
"अभेदस्यापरित्यागे भेदः स्यात्कल्पनाकृतः । " तस्याक्तिभावे वा स्यादभेदे मृषार्थता ॥ अन्योन्याभावरूपाणामपराभावहेतुकः ।
एकभावो यतस्तस्मान्नैकस्य स्याद् द्विरूपता ||" [ हेतु०टी०४० १०६] इति; सददि सर्वादेरिव विस्पज्ञानस्यापि रूप्यं प्रतिविदध्यात् अविशेषत् । एकरूपमेव
५ विकल्पस्य । स्वातामिति वार्थः " झामेन स ०
वस्नी
1- फाः - भ०, घ० प०२ मेवं यक्षा०, ५०, १० । ३ सय विषयथेति द्वन्द्वः विकापेऽपि । निर्विकल्येतराभ्याम् । ७ अर्चन “थः पूर्वः स्वभावः यव कार्यमेवानुमितः ते ००० ० १०५ ९ "वयोरेको न भिक्षायाम् इति वा पाठ-० दि० । १० ० ० ११ तस्थापि तदभावे आ०, ब०, प० । भेदस्व ।
१५
२०
२५
!
1
------