________________
Malicitiमराम्यानमा
L
A
THANNERATION
म्यायविनिश्चयविवरणे
[२११२२. सतो ध्यादिरूपत्वं वस्तुमोऽध्यक्षतोऽधुना ! पश्यलयनन्तेऽपि काले सत्वं प्रपद्यते ॥१०८२॥ पश्यतोऽपि तथा व्याप्तिं यदि नानुमिष्तिस्तदा । क्षणभानुमानादेरपि देयो जलाक्षलि: १०७३॥ तस्मान्मध्यकदेवान्यकालेऽप्यस्तदात्मकः ।
प्रपक्रूयोऽत एषोसा पूर्व श्लोके 'सदाश्रुतिः ॥१०८४।। सलो द्रध्यपर्यायास्मैव भावः प्रत्यक्ष तथा प्रतिपत्तेः । यत्पुनरत्रोक्तमतेन
"अविनाशोऽनुवृतिश्च व्यावृत्ति श उच्यते । दशादिशा पाया नाशिनः किं तदात्मकाः ।। नष्टाः पर्यायरूपेण नो चेद्रव्यस्वभावतः ।
किमन्यरूपता तेषां न चेन्नाशस्तथा कथम् ॥" हेतु०टी० पृ० १०५] इति ।
तदयुक्कम ; द्रव्यापिनांशे पर्यायनाशस्थानभ्युपगमान , सारेव नश्यत; पर्यायत्वात वनइयत द्रव्यत्वात् । कथमेकस्यैव नाशश्च अनाशश्चेति त ? प्रतीतिरेन प्रष्टज्या यैषमुप
दर्शयति न षयं तदुपाध्यायसया सदुपदर्शितमनुमन्यमानरः | प्रतीतिरेव पृष्ठपत इति चेत् । १५ कुतो वस्तुव्यवस्था
प्रतीविरेन वस्तूनां व्यवस्थाया निधनम् । सन चेन्नारित विश्वासो विनष्टा तव्यवस्थितिः ॥१०८५॥ निर्विकल्पप्रवीतेस्तु सब्यसोपकल्पनम् ।
कुर्वन्तः कामयन्तेऽमी यस्ययाऽपि सुसोद्भवम् ॥१०८६॥
उतः प्रतीतिबछावस्थापितत्यादुपपन्नमेकस्यैव माशश्नानाशश्चेषि तथा जोतिश्चा. जासिइति । दवर -
"एकं जातमजातं च नष्टानष्ट प्रसज्यते ।
द्रव्यपर्याययोरेकस्वभावोपगमे सति ।"[हेतु० टी० ५० १०५] इस्मयमामुपालम्भ श्व, स्याद्वादिनामभिमतत्वात् । यद्येवं द्रव्यपर्याययोः कयं स्वालक्षण्यभेदो यतस्तमानात्यप्रकल्पमिति चोह ? विनाशाविनादारूपया भेदस्यापोद्धरणात सवपि कस्पायैव नयमामधेयया न प्रत्यक्षादिप्रतीत्या, सत्र जात्यन्तरस्यैव भेदाभेदैकान्तविलक्षणस्य प्रतिभासनादिति निवेदितमसकन् ।
ततो यदुक्तम्-"ततो लक्षपभेदेन सयोनैव विभिन्नता।" हेतु टी० पृ० १०५] इति; तत्तथैव प्रत्यक्षादिप्रतीत्यपेक्षया । कल्पनापेक्षया तु न तथा, तत्र तलक्षणभेदस्य प्रतीते: ।
१ सदाशयः। २ "उत्पत्तिश्चानुत्पतिश्च"-तादि।