Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith
View full book text
________________
४१२६] प्रथमः प्रत्यक्षप्रस्ताव
४३३ येत् ; किन्न सर्वस्यापि तवत्वं व्यतिरेकाविशेषात् । आत्मादाय भावादिसि चैन् । का सप्तम्यर्थः ? स्वरस्मेवेति चेत् ; ; प्रागिय तस्य तदर्थवानुपपतः । समवाय इत्यस्यनेनापास्तम् । प्रागभावी स्वभावस्तस्य पश्चादिति चेत् ; कुतस्तस्येसि ! समवायान्तयदिति चेत् ; न; तस्याभावात् । भावेऽपि प्रागिन पश्चादपि तसस्तदनुपपत्तेः । तत्रापि प्रागभाविनः स्वभाषस्य पश्चाद्भावे अमवस्यादोषात् । तादात्म्यादिति चेत् ; आत्मादेरेव स तादृशः करमा- ५ न भवति ? अनित्यत्वापतेः समवायेऽप्यविशेषात् । एवं हि समवायपरिकल्पनमरप्रकल्पनत्वेन एसपीया परिद्वतं भवति । ततः सिद्धं गुणवत्त्वात् पर्ययवस्वमात्मा, पूर्वापरस्वभाववैलमण्यस्यैव पर्यायार्थत्वात् ।
____ मनु एवं युद्ध्यादिनाप्यात्माः तादात्म्यादेव तहदायोपपत्तेः किं तदर्थेन पर्ययवरव. कल्पनेन ? अन्यथा तदर्थेमाप्यपरपर्ययवस्वकल्पनेन भविध्य तदर्थेनाप्यररेण सुस्कल्पनेनेत्य- १० मकस्थापत्तेरिति चेत ; सत्यमेवेदं गदि परोऽप्येवं प्रतिबुद्व्येत । न च प्रतिबुध्यते अनेकान्तबादापत्तिभयाप्त , अतस्तं प्रति सैव तदापत्तिर्गुणवत्त्वेन व्यवस्थाप्यते । तच्च गुणवत्त्वं न गुणसमवायो नापि गुणतादात्म्यं यदन्यतयसिद्धं भवेत, अपि तु गुणसम्बन्धमात्रम् । इस्य सोभयसिद्धस्य भवत्येय मतकत्वम् , अन्यथानुपपश्युपपत्तेः ।।
ननु ६ गुणा बुद्धयादयः, ते च पर्याया एष क्रममावास् , तद्वत्वं च पर्ययवस्वभेव । १५ सोसिद्धम् । न साध्यम् । असिद्धत् ; न साधनम् । अन्यदेव पर्यववत्वं ततः साध्यमिति छन् । न ; ततोऽप्यन्यस्य तद्वत्त्वस्य साधने अनवस्थापसं:, असाधने साधनस्य व्यभिचायदिसि येत् । न ; शक्तिन्यक्तिरूपतया. साध्यसाधनयो दान् । व्यक्तयो हि युद्धपादयः पर्याया!; तद्वस्वेन प्रतिबुद्धयादिव्यक्ति मिद्यमान शक्तिपर्ययस्तात्वं द्रव्यस्योपकरूयते । शक्तिपर्यायाणा. मपरतिपर्ययोपनिबन्धनत्वं यवि नास्ति व्यसिपीयाणामपि न भवेत् । अस्ति चेन् ; मन. १० वस्थानमिति घेन् । सत्यम् ; अनपस्थिता एव तत्पर्यया अनन्तशक्तित्वात् भावस्य । तत्र कुतोऽवगन्तव्यम् । व्यक्तिपर्थयात् । शक्तिपर्थयस्य ततोऽपि परस्य 'तत्पर्यायस्यानुमानेऽनवस्थापत्ते ; "इत्यपि न युसम् । कतिपयतदनुमानपर्यवसाने तद्रलभाविन 'महादेव निरवधिशैक्ति पर्ययपरिच्छेदोपपत्ते: अनवस्थोपनिपाताभावात् । अहस्य चावश्याभ्युपगमनीयवात् , अन्यथा अनामन्तकालकलापस्याप्रतिपत्ते, आत्मादौ तत्सम्बन्धास्मनो नित्यत्वस्य अव्यवस्थापनप्रसङ्गान् । र ततो युक्तं गुणवस्वेन पर्ययरत्त्वीपकल्पाम । सम्प्रतिपत्तिविषये गुणवत्वे विप्रतिपत्तिविषयपर्ययवस्थाविनामार्थनिश्चयसभायात् ।
___अत एव छ साध्यसाधनभावेन भेदात् सूत्रे गुगपर्यययोः पृथगुपादानमित्यावेदयसि 'सदापि इत्यादिना गुणपर्ययमोनैक्यम् । इति एवं सूत्रे द्वयग्रहः भेदः । कुतः ?
! प्रतीतस्र्थव भा०, २०, ५०। २ हदेव न कु आ०, २०, ५.। ३ व्यतिपर्थयात् शक्तिपरस्य । ५ शसिपीयस्य । ५ इत्ययुक्तम् आ-, २०२० तादेन । -शनिपरि -आ०, २०,५०८ -निय मस्तहाभा-श्रा०,०, प. ।

Page Navigation
1 ... 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609