Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith
View full book text
________________
-
-
-
SainamaAI
न्यायविनिश्चयक्यिरणे
[ १९९८ मशक्यत्वादिति चेन्; मा नाम भूत भेदे तदिष्टिः परमात्मनि तु भवेत् . ततो हि लोकानां सृष्टिः "स इमाश्लोकानसृजत" [ऐस० २१२ } इत्यादि अषणात । तस्य चैकान्ततस्तत्सृष्टिहेतुर कार्य किनिद्विवभिनदेशादित येच निःशेषापरदेशादिलयाप्युपजायत इति तत्साकय ससाकार्यप्रति
पतिविरुद्धमापयोत अप्रवृत्तिनिवृत्तिकं च जगद्भवेत् । अथ न तथा' तस्य तद्धेतुत्वं कथं कार्य ५ जगन् ? कथचिचदभावादिनि चे ; कथं तर्हि 'जगदुत्पत्ती सन प्रयत्तेत यतो न हेतुरेव, नापिक
प्रवत यतो माहेतुरे' इति कष्टदशापतिर्भवतोऽपि न भवेत १२ भदस्येव विषयभेदात्, नहि यस्य तहेशादिस्वे स हेतुरहेतुरपि तत्रैव, अपि स्वम्यदेशादिर, चत्र वाप्रवृतिः', इतरत्र कृतायध्यु. पपरत एवेति कथं कष्टता ? समापने स्तुपपशेरेव कष्टार्थत्वादिसि चेस ; वह चन्दनादिरपि
येनास्मना हेतु: सुखस्य न ले वाहेतुः अपि त्वन्येव, तेन च तत्राप्रवृत्तिः, इतरेण प्रव-हमान१० स्यापि मानुपपस्या पीडयत इति कथं "परोऽपि कष्ट दशामापद्यत ।
जगतुत्वमपि परमात्मनः नेष्यप्ते जगत एव विचारपरिशोधितस्याव्यवस्थितेरिति पेत् ; कुत इदानीं 'तत्पतिपत्तिः । न स्वतः ; असम्प्रत्ययात् संविदद्वैतवत् ।
स्वतश्वेस्परमात्मायं प्रतिपन्नः समिष्यते । संविदयमध्ये स्वत: सिद्धं समिप्यताम् ।।१०६१॥
आत्मसंविदयस्यैवं सस्वतः सम्भवे ; कथम् । वस्तुभेदप्रतिक्षेप: ? नेह नानास्ति किञ्चन" ।।१०६२॥ श्रुतिभ्यस्तत्प्रतीतिश्रेत् ; जगतोऽसम्भचे कथम् । श्रुतयोऽप्युपपद्यन्तरे जगदन्तर्गता हि साः ॥१०६३।। अमाध्यमेव हेतुले ताभ्यस्तव मतावपि । श्राषयन्ति यतस्तास्त कारणात्मतयोदितम् ।।१०६४॥
parinidinistramine
-A
“यतो वा इमानि भूतानि जायन्से" [तेत्ति, ३।१] इत्यादिका हि अत्यो जग. वेतुत्वप्रतिपादनमुखेनैव परमासमा श्रावयन्ति तरकथं सस्य न हेतुत्वं कस्रित का श्रुति. प्रसिद्धस्य कल्पितत्यानुपपत्तेः १ परमात्मन्यपि "तदुपनिपातात् । ततः कारणमेव जगतः पर
मात्माउनेकान्तयति धन तत्रापि" प्रसुसिनिवृत्तिवैकल्यम् ? विषयमेदात्तु "तदभाये चन्दन१ कण्टकादावपि न भवेदित्ययुक्तम्-'अप्रवृत्तिनिवृत्तीदम्' इति पर्याप्त प्रसनन ।
तत उत्पादादीनां नयविषयाधिष्ठानतया सार्याभावात्तग्नियाधाना प्रीत्यादयो भवन्त्येष न न भवन्ति इत्युपपनमुक्तं स्वामिसमन्तभद्र सम्मतोपजीविना भट्टेनापि
..
sanili.
........
विशेषदेशादितया । २ सन्मदेशादौ । ३ -तिस्त्र वृत्ता-101 ४ कष्टदशापत्तनुपप-आ.५००। ५ जैनोऽपि 1 ६ माईतप्रतिपत्तिः । • कठोप- 11 वृहदा १९८ ब्रहामः । ९ प्रतिपसादपि ।
फस्पितत्वोपनिषतात् ।" फरमात्मन्यपि । १२ प्रतिनियुक्तिवैकल्याभावे ।

Page Navigation
1 ... 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609