Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 509
________________ १० કર १५ न्यायविनिश्वयविवरणे fararस्य नियतस्यैव वेदनात् । इति व्ययकालेऽपि भावस्य स्यादवस्थिति: ॥ १०६९। raatafat an वैशिष्ट्येन वेदनम् । तथा च न विषादः स्वादिष्टनाशेऽपि देहिनाम् ॥१०७०।। अंस्थितस्यापि वैशिष्ट्ा बुद्ध्युपस्थापितस्य चेत् । युद्ध परापमं तस्य सतत्कथमस्थिति ॥ १ ॥ १०७१ ॥ असउश्चेत्कथं तस्य व्ययवैशिष्ट्यवेदनम् ? । दृष्टं हि नीलवैशिष्ट्यंसद एवोत्पतात्मनः ॥ १०७२॥ आरोपितेन रूपेण वैशिष्ट्यं तस्य चेत्सतः । व्ययस्तस्यापि रूपस्य भोवस्यैव भवेत्सदा ॥१०७३॥ ततस्तस्थापि वैशिष्ट्यमतः कथमुच्यताम् ? । आरोपितेन रूपेण तस्याप्यस्तित्वकल्पने ॥ १०७४॥ पूर्वदोषानिवृत्तिः स्यादनस्यानवाहिनी ।. विशेषणत्वमप्यस्य नाशक्तस्योपपद्यते ॥ १०७५॥ निशिदोरेव हि नीलादेर्विशेषणत्वं दृष्टम् । न च व्ययस्य तद्धेतुत्वं शक्तिवैकल्यात् सक्किम भाव एव स्यात् तस्य तलक्षणत्वात् द्रव्यादिवत् । द्रव्यादेरपि न शक्तिमस्वांत् भावत्वम् अपि तु भावेन सथावरज्यपदेशेन सम्बन्धात् न च व्ययस्य तत्सम्बन्धो येतो भावस्वमिति चेत् कथं तहि भावस्य भावत्यम् ? तत्सम्बन्धाभावादनवस्थापतेः । स्वत पव भावप्रत्ययकरणादिति चेत् द्रव्यत्वादेस्तर्हि धाम् ? न हि वैतस्तत्प्रत्ययः द्रव्यादिप्रत्ययस्यैव २० भावात् इत्यभावत्वमेव तस्य स्यात् । तदपि नास्ति अभावप्रत्ययकरणाभावादिति चेते तर्हि भावाभावस्वभावविनिर्मुक्तं तत्त्वान्तरं प्राप्नुयात् । तथानुपपन्नम् " सतच सद्भावोऽसतवासद्धावस्तत्त्वम्" [ न्यायमा० १११३१] इसि वस्वनियमप्रतिपादन माध्यव्याघातापतेः । नायं प्रसङ्गः स्वप्रत्ययोपजननसमर्थयथा द्रव्यत्वादावपि भावत्वस्यैवोपपत्तेरिति चेत् ; -अनुकूलमाचरसि; शक्तिमस्त्रस्यैव भावलक्षणत्व प्रतिष्ठानात् । तथा च व्ययोऽपि कथम २५ भावः स्वप्रत्ययश्रविशेषात् ? इत्यस्थ एवासौ सर्वथा 'वक्तव्य इति नासो कस्यचिद्विशेषणम्, स्वानुरकप्रत्ययमकुर्वतस्तस्यानुपपत्त। सप्तरे न विशिष्टप्रस्थयन्नियम्मासनियमः । सत्कार्यव्ययनियमादिति चेत् किं पुनरुयादपि व्ययः १ तथा चेत्; न; तस्यापि भावादर्थान्तरत्वे शयप्रसङ्गस्यानिवृत्तेः, अनवस्थापत्ते । श्रनर्थान्तरत्वे तु तद्वत्प्रथमस्यापि [tree १ अपि तस्यापि आ०, ५०, ५०२ भावस्येव का० भ० B यकार०, ५०, ५० ५ इव्यत्वादेः भावप्रत्ययः । ८ मिति ०९ विशेषणत्वानुरः । भावस्येह प०। ३ नाशखस्यो आ०, ब००प० । अभावत्वमपि । ७ चेलाई मा०, ब०, प०१

Loading...

Page Navigation
1 ... 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609