SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ १० કર १५ न्यायविनिश्वयविवरणे fararस्य नियतस्यैव वेदनात् । इति व्ययकालेऽपि भावस्य स्यादवस्थिति: ॥ १०६९। raatafat an वैशिष्ट्येन वेदनम् । तथा च न विषादः स्वादिष्टनाशेऽपि देहिनाम् ॥१०७०।। अंस्थितस्यापि वैशिष्ट्ा बुद्ध्युपस्थापितस्य चेत् । युद्ध परापमं तस्य सतत्कथमस्थिति ॥ १ ॥ १०७१ ॥ असउश्चेत्कथं तस्य व्ययवैशिष्ट्यवेदनम् ? । दृष्टं हि नीलवैशिष्ट्यंसद एवोत्पतात्मनः ॥ १०७२॥ आरोपितेन रूपेण वैशिष्ट्यं तस्य चेत्सतः । व्ययस्तस्यापि रूपस्य भोवस्यैव भवेत्सदा ॥१०७३॥ ततस्तस्थापि वैशिष्ट्यमतः कथमुच्यताम् ? । आरोपितेन रूपेण तस्याप्यस्तित्वकल्पने ॥ १०७४॥ पूर्वदोषानिवृत्तिः स्यादनस्यानवाहिनी ।. विशेषणत्वमप्यस्य नाशक्तस्योपपद्यते ॥ १०७५॥ निशिदोरेव हि नीलादेर्विशेषणत्वं दृष्टम् । न च व्ययस्य तद्धेतुत्वं शक्तिवैकल्यात् सक्किम भाव एव स्यात् तस्य तलक्षणत्वात् द्रव्यादिवत् । द्रव्यादेरपि न शक्तिमस्वांत् भावत्वम् अपि तु भावेन सथावरज्यपदेशेन सम्बन्धात् न च व्ययस्य तत्सम्बन्धो येतो भावस्वमिति चेत् कथं तहि भावस्य भावत्यम् ? तत्सम्बन्धाभावादनवस्थापतेः । स्वत पव भावप्रत्ययकरणादिति चेत् द्रव्यत्वादेस्तर्हि धाम् ? न हि वैतस्तत्प्रत्ययः द्रव्यादिप्रत्ययस्यैव २० भावात् इत्यभावत्वमेव तस्य स्यात् । तदपि नास्ति अभावप्रत्ययकरणाभावादिति चेते तर्हि भावाभावस्वभावविनिर्मुक्तं तत्त्वान्तरं प्राप्नुयात् । तथानुपपन्नम् " सतच सद्भावोऽसतवासद्धावस्तत्त्वम्" [ न्यायमा० १११३१] इसि वस्वनियमप्रतिपादन माध्यव्याघातापतेः । नायं प्रसङ्गः स्वप्रत्ययोपजननसमर्थयथा द्रव्यत्वादावपि भावत्वस्यैवोपपत्तेरिति चेत् ; -अनुकूलमाचरसि; शक्तिमस्त्रस्यैव भावलक्षणत्व प्रतिष्ठानात् । तथा च व्ययोऽपि कथम २५ भावः स्वप्रत्ययश्रविशेषात् ? इत्यस्थ एवासौ सर्वथा 'वक्तव्य इति नासो कस्यचिद्विशेषणम्, स्वानुरकप्रत्ययमकुर्वतस्तस्यानुपपत्त। सप्तरे न विशिष्टप्रस्थयन्नियम्मासनियमः । सत्कार्यव्ययनियमादिति चेत् किं पुनरुयादपि व्ययः १ तथा चेत्; न; तस्यापि भावादर्थान्तरत्वे शयप्रसङ्गस्यानिवृत्तेः, अनवस्थापत्ते । श्रनर्थान्तरत्वे तु तद्वत्प्रथमस्यापि [tree १ अपि तस्यापि आ०, ५०, ५०२ भावस्येव का० भ० B यकार०, ५०, ५० ५ इव्यत्वादेः भावप्रत्ययः । ८ मिति ०९ विशेषणत्वानुरः । भावस्येह प०। ३ नाशखस्यो आ०, ब००प० । अभावत्वमपि । ७ चेलाई मा०, ब०, प०१
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy