SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ प्रपा प्रत्यक्षप्रस्तावा ४४३ वस्वोपपत्ते सिद्धमुत्पादधौव्यात्मनो भावस्य व्ययात्मकत्वमपि, अन्यथा वदप्रतीतेः । एवम् अल्पावानेव धौव्यव्ययास्मा भायो नान्यथा प्रतीत्यभावात्। ___ भक्तु व्यतिरिक्तनोत्पादन देहत्त्वं नात्मभूमि वेत; : पुनला स्या? प्रोगसतः ससासम्बन्धः, कारणसम्बन्धो वेति चेन् ; म ; तत्र कारणवैफल्यापः, तत्सम्बन्धस्थ नित्यत्वेन कारणनिरपेक्षत्वा "सत्ता स्वकारणाश्लेषकारणात्कारणं किल । सा सहा स च सम्बन्धी नित्ये कार्यपथेह किम् ? ॥" { ] इति खन्न तत्सम्बन्ध उत्पादः। प्रागसत आत्मलाभ इति चेत् । न वहि तस्य व्यतिरेक इति आत्मभूतेनैवोत्पादेमीत्पादवान प्रौव्यरुश्यात्मा भाषः, अन्यथा तदवगमाभावात् । उत्पादध्ययस्वभावमेव प १० प्रौव्यम् , अन्यथा कस्याप्यपरिहानात् । ध्रुवमेवात्मादि परिवायत इति चेत् ; कुतस्तत्परिज्ञानम् । स्वशक्तित इति चेत् ; न; सर्पदा सर्वेणापि तत्प्रसादविवादापत्त:। सामप्रीतस्सत्परिज्ञानम्, न च सा सर्वदा सर्वस्यापीति चेत् । तदशायां यदि सस्य प्राच्य वदविषयत्वं न परिक्षीयेत कथं तद्विषयत्वं' विरोधात् १ परिक्षीयते येत; कथन व्ययः तस्य तस्मादर्थान्तरत्वात् , न हि अर्थान्तरस्य परिक्षये तत्परिक्ष्यः, अतिप्रसङ्गात्। कथं तादृशेन तेने सद्विषय इति व्यफ. १५ देशः अतिप्रसङ्गस्याविशेषात् ? सम्पन्धाकुतश्चिदिति चेस् ; ; ततोऽप्यान्सर तदनुपपत। तत्राप्यपरसम्बन्धकल्पनायाम् अनषस्थापते;"। तत्य तस्मादनान्तरत्वे तु सिद्धं तदपरिभये पश्चादप्यपरिक्षानम् । न परित्यक्ततदविषयत्वसम्बन्धस्वमा सद्विषयभावमनुभवति । अनुभवता परित्यक्तास्वभावमेवेति कथा ध्ययः ? कथं पानोत्पादः १ पूर्वस्वभावपरित्यागत्योत्तरस्वभाकोपादानात्मन एकोपपत्त । २० अनुत्तरोपादानस्य वारस्थानायोगेन निःशेषपरिक्षये तत्परिज्ञानस्योत्पन्नस्यापि निर्षिषयत्वापत।। तन्नैकशो द्विो बा सम्भवन्त्युत्पादादयः, यतरसत्रापि भावाद्व्यभिचारी हेतुर्भवेत् । ननु धौव्यं नाम पूर्वस्य दधिपर्यायस्यो तरतत्पर्यायेणेकत्वम् , सच तेनैव कुतो न करभपर्यायेणापि देशादिभेदस्य प्रकृतेऽप्यविशेषादिसि पेस् ? अाइ तादात्म्यनियमो हेतुफलसन्तानवद्भवेत् ॥११९॥ इति । २५ तादात्म्यम् पकरवं सत्य नियमो विपर्यायस्य तत्पर्यायेणैव न करभपर्यायेणेत्यक तद्वन्नाम -आग, ०, ५०१ कय पुन-मार, १०, प.1 ३ "अप किमिदं कार्यत्वं नानक्तिस्वकारणसत्तासम्बन्धः"-Kare ध्यो० १० १२९६ ४ -बमस्तर्हि इति आ०, २०, ५०३ ५-पादनात् धौ -ला०,०,१०६ प्राप्यं यत्तदि-मा०, २०,५०। ७ परिमानविषयत्वम् । तदविषयत्वस्य आत्मादेः । क्षत्र 'नध्ययः' इत्यनुवर्तनीयम् । ९ अर्थान्तरभूतेन । 1. सदविषयत्वपरिक्षण ।। -पसेश्च तस्य -10,00, ५. २ तविषयत्वस्य । तविषयत्वापरिक्ष १४-पत्वं तदि-आर,०, २०१५ संचादिति ।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy