SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ न्यायविनिश्चयविवरो धारणं भवेदिति बद्धा विधानस्तदगाव यच्छिनति, सध्यवरछेदे तद्विधानानुपपते। अत्र हेतुः 'असतो गतः' इति असतः करमपर्यायेष्वविद्यमानस्य तादात्म्यस्य दनो वधिपर्यायवेव गते प्रतिपसः । तत्र दृश्यन्तः हेतुफलसन्तानवत् । हेतपश्च फलानि च पूर्वाप पाणि, मसान:, महल ! A ने भेरेऽपि परस्परमेवैका सन्तानो ५ न करभरण : समावृत्तस्य तस्य तवैव गतेः, अन्यथा "चोदितो दधि खाद" [प्रमा ३।१८२] इत्यादेस्तत्रापि प्रसङ्गात् । तथा तत एव तेषां परस्परमेव तादात्यं न तरक्षण। __अथवा हेतुफले हेतुस्वफलत्वे भावप्रधानत्वान् निर्देशस्य । यदि का, न वियदे हेसुरस्य सा अहेतुः प्रध्वंसा फलं विधिः अन्यस्य फलस्यानुपपत्ते तयोः सन्तन्यते तादात्म्येन विस्तीर्यते इति हेतुफलसन्तानो अहेतुफलसन्तानो वा मध्यभणः तस्यैव । न हि तस्य हेतुत्वमेव, १० स्वयमफलस्य सामान्यादिषदवस्तुत्वापस । पूर्वपूर्वापेक्षयाऽपि तस्य तत्त्वेन तत्त्पूर्वकालभाषित्वेन विरापशमदोषाच । मापि फलत्यमेव; स्वयमहतोयोमकुसुमसमत्वोपनिपातात् । उत्तरोत्तरापेक्षयापि तस्य सवेन, वत्तदुत्तरकालभाषित्वेनातिचिरभावितप्रसा। तथा न तस्य विधिरेव स्वभाषः, तत्ममवत् क्षमान्तरेऽपि स्वभावत्वेनाक्षणिकस्मप्रसङ्गात् । नापि नाश एवं; क्षणा न्तरवत् तत्क्षणेऽपि तेदात्मत्वेन शून्यवादोपनिपातात् । ततः पूर्व प्रति फलत्वमुत्तरं प्रति हेतुत्वं १५ तरक्षण प्रति विधित्वं क्षणान्तरं प्रति नाशत्वमिति परस्पर भिनायेव हेतुफलभाषौ विधिविना शौच । न च सौ च सौ च तादात्म्येन व्याप्नुवति सस्मिन्नतिप्रसनः; वस्तुसार्यापत्त: । ततो यथा नियतपतीतिसामान नियतमेव हेतुफलतादात्म्यं विधिविनाशतादात्म्यच तरक्षणस्य तथा दृष्या पर्यायतादालयमपीति न कश्चिदुपालम्भः । मा भूतत्क्षणस्यापि तत्तादाम्यं हेतुफलभावस्य विधिविनाशभावस्य च क्वचिदनिष्टः। २० असं हि तत्त्वं तस्य निरखधप्रमाणविषयत्वात् , न हेसुफलभाषादि विपर्ययात् । कल्पिवस्य तु न दृष्टान्तरवम् , साध्यस्यापि कल्पितस्यैव प्रसिद्धिप्रसङ्गादिति चेत् । न ; अद्वैसस्यापि निर्भागपरमाणुरूपस्याप्रमाणस्वास् ! नानकसभावत्वे सु नाद्वैतं तदर्थस्थापि ताशस्थाऽनिषेधोपपादनात् । · भवतु तदुभयमपि क्षणिकमेवेति चेत् ; वाह मिनमाहिः सर्व युगपत्कमभाविनः। प्रत्यक्षं न तु साकारं गमयुक्तंमयुक्तिमत् ॥१२०॥ इति । सर्व मिरवशेषम, अन्तवेतन मिन्नं बहिश्चाचेतनं भिन्नम् अनेकस्वभावं युगपत् आममेण 'यात्' इति शेषः । तत्रोत्तरम् क्रमभावि क्रमेण भवनशीलम् अन्तर्थहिः । १-देश्वि आ, २०, ५०।२ "इतुत्वेन"-दिविरपिनहदोशत् । ४ फलत्वेन । ५ स्थात्मा ,प- ६ व्यामोति त-मा०,40,1010“संविदर्धद्वयम्-सा.टि14-समयुकवत. मा०,००।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy