SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ . १९१९ प्रथमः प्रत्यक्षप्रस्ताका सप्तः किमिदं सत्यम् ! उत्पादाथारमकत्वमेव नापरम् , इति । "उत्पादव्ययधौव्ययुक्त' सद" [२० सू० ५।३०] इति युक्तशष्यस्य थाभेदयाचिन मोपावानात् । च, कनिदानीमक्रियासामर्थ्यस्यापि सहक्षणस्वं यत्त इदं सूक्तं स्यात्___ "अर्थक्रियासमथं यत्तदत्र परमार्थसद ।" प्र० ० २१३] इति । स्वयमसतस्तस्यामध्यन सम्बन्धेऽपि ध्योमकुसुमवासस्वानुपपत्तेः । असता च तेन तद्वदेव सम्बन्धा- ५ सम्भवात् । स्वतस्तस्य सत्त्वे भावस्यापि तत एव सदुपपत्तेः सत्सम्बन्धवैफल्याम् । अपरसत्सामर्यसम्बन्धासत्त्वे चानवस्थादोषत्माविशेषात् । एक्म् "उपलम्भः सत्ता" [अ०वार्तिकाल. २२५४] इत्यादावपि वक्तव्यम् । 'भाषाइभिन्नमेव तत्सामथ्यादिकं देवध भावस्य सस्वं नापरम् | न व संस्थापरं तत्सामादिरूपं सत्वमपेक्षणीय स्वत पर वापत्वात्' इति समाधानं तु उत्पादाधात्मन्यपि सत्त्वेन वैमुख्यमुद्रप्ति । भनु उत्पादादेपि उत्पादादिस्वभावत्वात् अस्तु उत्पादस्योरपादात्मकरवं स्थक्षो ध्ययनौ. ध्यात्मकावं तु कथमिति चेत् ? न; व्ययश्रीव्याभ्यामपि तस्यं कथञ्चिदभेदात् स्वर एव तदात्मकत्वस्याप्युपपत्तेः । भावादेव उत्पादादेरभेदो न परस्परत इति चेन् न, भाषाभेदस्यैष परस्परसोऽप्यभेदत्वात । "व्यावसाश्च परस्परम्" [सिद्धिवि. परि० ३] इत्ययकान्तिकब्यावृत्तेरनभिधानात् । एवं व्ययस्योत्पादोव्यात्मकत्वं धौव्यस्य च उत्पादश्ययात्मकस्य १५ स्वतः प्रतियसव्यम् । तन्न तस्यासम्भवः साम्यस्य विचारवैमुख्याभावादिस्युपपन्नमेव वदपेझमन्यथानुपपन्नत्वं साधनस्य । - व्यभिचारादनुपपनमेष तस्यान्यथानुफ्पन्नत्वम्, अभिवारश्नोत्पादादीनामन्यतमैकामनि अन्यतमद्वयात्मनि वा भावेऽपि भावादिति चेत् ; न; असतोगतेः । सदुत्पादादिनयं ध्याप्यपदेन व्यापकस्याभिधानान् । न विद्यदे सद्यस्मिता असत् , तदन्यत्तसैकात्मकम्', २० श्रन्यतमद्वयात्मकं वा वस्य प्रत्यक्षादिप्रमाणेन अगतः अप्रतिपत्तेः। विनेतराभ्यो नोत्पादोन व्ययो वाप्यवेदनात् । प्रमाणेन विरोधाचन पोत्पादव्ययौ कचित् ।।१०६॥ विरुद्धं हि निरंशार्थस्योत्पाधिगमद्वयम् । सत्सशिरचे समाधानं पुरस्तादभिधास्यते ॥१०६६॥ त्पावधीन्यरूपश्च भावो हि ध्ययवर्जितः । न प्रतीतिविदग्धस्त्रीपरिष्वमसुनावहः ॥१६॥ व्ययवानेव भिनेन व्ययेन स मतो यदि । सदा तेनैव सर्वोऽपि भावो व्यतीह किम वः ॥१०६८॥ .. ... ...- -. . ... . . ... भकियासामबैन । २ स्थल एव । ३वं सस्पष आo,०, ५०॥ ४ पवाऽपि । ५-फम् तदन्य -मा., ०५०। ६ नाप्य-भा०, २०,०। .. -. ...
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy